________________
CAUSAHARSAKASG
द्वयच्छिदा ॥ १७०॥ ततो घातीनि कर्माणि, निर्मथ्यावाप्तकेवलः । कलयत्यखिलं विश्वं, पुरोवर्तिष्णुवस्तुवत् ॥ १७१॥ विलीनसकलक्केशो, जीवन्मुक्तत्वमाश्रितः । इहाप्यात्मा परानंद, विदेते परमात्मवत् ॥ १७२ ॥ अंते शैलेश्यविक्षिप्त
कर्मशेषस्तनूज्झनात् । आत्मा भूत्वा परात्मैव, मुक्तिशर्मणि मैजति ॥ १७३ ॥ सर्वेषामपि देवानां, यत् सुखं सार्वकालि*कम् । अनंतेनापि भागेन, न स्यान्मुक्तिसुखस्य तत् ॥ १७४ ॥ तत् प्रमादं परित्यज्य, भो भव्या! यत्यतां तथा । यथा
करप्रचेयं स्याद् , भवतां शिवशर्म तत् ॥ १७५ ॥ कालानुभावतो मुक्ति-र्नेह यद्यपि विद्यते । तथाऽप्यात्मरतत्वेन, है भवेत् साऽन्यभवेऽपि हि ॥१७६॥ एवमुक्त्वा स्थिते सूरौ, तं मत्वा दुर्लभं पुनः । केचिदादद्रिरे भव्याः, सम्यक्त्वामिग्रहादिकम् ॥ १७७॥ । पतित्वाऽथ पदांभोजे, राजर्षिःक्षामणाक्षणे । बाष्पायमाणो नेत्राभ्यां, प्रभुमूचे सगद्गदम् ॥ १७८॥ ईषल्लभं प्रतिभवं, स्त्रैणराज्यसुखादिकम् । कल्पगुरिव दुष्पाप-स्त्वाग्भद्रंकरो गुरुः॥ १७९ ॥ न केवलमभूस्त्वं मे, भगवन् ! धर्म
मात्रदः । जीवितव्यप्रदः किंतु, ततस्त्वत्तोऽनृणः कथम्? ॥ १८०॥ त्वयि स्वर्गोन्मुखे स्वामिन् !, कोऽधुना शिक्षयिजष्यति । मामखंडतमं पुण्य-प्रक्रियाकांडतांडवम् ॥१८१॥ अगाधे मोहपाथोधौ, पर्यते मजतो मम । निर्यामणाकरा
लंब, त्वां विना कः करिष्यति ॥ १८२॥ यदि मे त्वत्पदोपास्ति-रस्ति कामितदायिनी । जनिषीष्ठास्तया तर्हि, त्वमेव गुरुराशिवम् ॥ १८३ ॥ इति भूभृद्विलापेन, विभिन्नहदयः प्रभुः। नेत्रफूलंकषान् बाष्पान , सन्निरुध्य कथंचन
१ विनष्ट ० २ लभते. ३ लीनो भवति. ४ डा-प्र, धर्म क्रियासमूहनृत्यम्. ५ आयुरन्ते. ६ भूया. ७ नेत्रान्तब्यापकान्.
RAMERASACSCCUSALL