SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ 4555 कुमारपालच० ॥१६॥ खिलम महारयत् ॥ इतरणयोगता, बहुसापत्य-दुःखिता नृपतेः प्रिया ॥४१॥ महीपमेव चेत् कामं, कामयेय तदा कुतः । मुंचेय दशवादी-त्रैलोक्यप्रकटश्रियः॥४२॥ तन्मे पतिः स एव स्याद्, यः सत्यादिगुणाकरः । निर्वीराद्रविणं हिंसां, व्यसनानि च वर्जयेत् ॥४३॥ ततः पल्लवितप्रायां, नृपाशां विदुषी हृदि । अभ्यधत्त पुनर्दूती, तां प्रति प्रीतिभारिणी ॥४४॥ भद्रे! सिद्ध मिदं कार्य, यदसौ नरनायकः । तवैवास्त्युचितः प्रेयां-स्त्वदुक्तगुणयोगतः॥ ४५ ॥ किंचाभक्ष्यमयं त्यक्त्वा, त्वत्प्रीकात्यर्थमिव ध्रुवम् । स्वदेशे परदेशे च, हिंसादिकमवारयत् ॥ ४६ ॥ तं मत्वा स्वोचितं हीणा, हृष्टा च करुणाऽवदत् । टू एतत्किंचिन्न जानेऽहं, तातो जानाति भेऽखिलम् ॥ ४७ ॥ ततो निवृत्य दत्याऽस्मिन् , वृत्तांते गदिते सति ।प्राप्तस्वर्ग इवोदयां, गूर्जरेंद्रो मुदंदधौ॥४८॥ तेनाथ ज्ञापितस्तस्यास्तवृत्तं हेमसूरिराट् । प्रबोध्य धर्मधात्रींद्रात्, कृपां तस्मै व्यतीतरत् ॥४९॥ अथ लग्ने शुभे भाव-वारिणा विहिताप्लवः । अभिग्रहकृतानल्पा-कल्पः सत्कीर्तिचंदनः ॥५०॥ सदाचारमयच्छत्रो, हृदि सम्यक्त्वरत्नभृत् । दानकंकणरोचिष्णुः, संवेगगजमाश्रितः॥५१॥ धंतभंगकभूयिष्ठ-जन्यलोकपुरस्कृतः। भावनाऽद्भुतनारीभिः, कृतोरुधवलध्वनिः ॥५२॥ क्षमाभगिन्या प्रारब्ध-लवणोत्तारणक्रियः । निर्गत्य भूपतिर्गेहात्, पौषधागारमागमत् ।। ५३ ॥3 चतुर्भिः कलापकम् ॥ आगत्य विरतिश्वश्वा, कृतमांगलिकस्थितिः । शमाद्यैः शालकैः प्रोक्त -सरणिर्मध्यमाविशत् ॥५४॥ १निर्गतो वीरः-पतिः पुत्रो वा यस्याः सा-पतिपुत्ररहिता स्त्री. २ नृपेच्छा. ३ जानाना. ४ लज्जिता. ५ कृतम्मानः. ६ आकल्पः-वेशः. . द्वादशवतभंगकरूपय. SH हुजन्यलोकैः ( जानेण्या पुरुषैः ) अप्रतःकृतः, ८ कृतपोखणाचारमर्यादः. SMSANCCCCCCC ॥१६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy