SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तेन न्यगादि यद् देव - बोधिनाऽदर्शि किं नु तत् ? । प्रत्यूचे भूपतिर्वेद्मि, न तदप्येतदप्यहम् ॥ २२५ ॥ शशंस सूरिराङ्ग राज - निंद्रजालमयी कला । एकाऽस्ति निस्तुषा तस्य, पार्श्वे मम तु सप्त ताः ॥ २२६ ॥ तच्छक्त्या स्वमवत् सर्व - मावाभ्यां दर्शितं तव । न प्रत्येषि तदाऽऽचक्ष्व, विश्वमप्यत्र दर्शये ? ॥ २२७॥ पैरं न किंचिदेवैतत् कूटनाटकपाटवात् । सत्यं तदेव यद् देव !, सोमेशस्त्वां तदाऽऽदिशत् ॥ २२८ ॥ एवं प्रभुवचोवीचि — सेचनेन हृदंतरात् । निष्क्रांतभ्रांतिसंतापः, क्ष्मापः प्राप स्वमालयम् ॥ २२९ ॥ अथोपदेशपीयूष - पानार्थं समुपागतम् । कुमारपालं प्रत्यूचे, सूरिर्धाराधरध्वनिः ॥ २३० ॥ क्षाराब्धेरमृतं धनाद्वितरणं वाणीविलासाहेतं, शलात् सत्फलमंगकादुपकृतिर्वंशाच्च मुक्तामणिः । मृत्स्नायाः कनकं सुमात् परिमलः पंकात् पयोजं यथा, निःसारात् पुरुषायुषः सुचरितं सारं तथाऽऽकृष्यताम् ॥ २३१ ॥ ( शार्दूल०) तत्पुण्यमेव नैपुण्या - जगदे जगदीश्वरैः । प्रवर्धते श्रियः स्मेरा, यस्मात् कंदाल्लता इव ॥ २३२ ॥ यत्र वा तत्र वा यातु, यद्वा तद्वा व्यवस्येतु । अश्रुंते पुण्यवाँ लक्ष्मीं, वीरांगदकुमारवत् ॥२३३॥ द्वीपोऽत्र जंबूद्वीपोऽस्ति, पद्मायाः सद्मपद्मवत् । लवणोदजलै लैः, परितोऽपि परिष्कृतः ॥२३४॥ तदीये भरतक्षेत्रे, मध्यदेशैकभूषणम् । स्वर्गश्रीविजयेनेव, नाम्नाऽऽसीद् विजयं पुरम् | ॥ २३५॥ निशांतमौलिविश्रांत-वात भ्रांतध्वजत्रजे । लीनेव लोलता यंत्र, श्रीषु स्त्रीषु च नैक्ष्यत ॥२३६॥ शूरः शूरांगदस्तत्र, बभूव क्षितिवल्लभः । शिक्षिता (तं) यत्कृपाणेन, प्रणाशं वैरिणो रणे ॥ २३७॥ क्षीरांभोधिरधोंऽशुकं सुरसरित्संव्यानलीलाऽऽस्पदं, १ सूरिणा. २ निर्मला. ३ कूटनाटकपाटवात् परम्-अन्यत् ४ निष्क्रान्तः भ्रान्तेः संतापो यस्मात् सः ५ सत्यम्. ६ वृक्षात् ७ पुष्पाद् गंधः ८ श्रेष्ठाचरणम्. ९ उदयच्छतु १० प्राप्नोति ११ व्याप्तः - भूषितः, १२ गृहशिखरस्थितेन वायुना भ्रान्तध्वज समूहे. १३ विजयपुरे,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy