________________
श्रीमतरिक्ष पाश्वनाथ महापूरनविधि/७
Sults
कि
Synilam
दारिद्रवाता हि मनन्तशक्तिम् । साश्राथ नैपुण्यनिधिं दयालु, पार्श्व भजे संस्थितमन्तरिक्षे॥६॥ पद्मावतीसेवित पादयुग्ममहोभर ध्वान्त दिनेशमाशु। लावण्यसौभाग्य यशोभिराढयं. पार्श्वभजे संस्थित मन्तरिक्षे॥७॥ ज्ञानादिधर्माभरणंवरेण्यं, सद्बोध दानादिक मार्ग पान्थम्। आनन्दवल्ली ततिवारिघारं, पार्श्वभजे संस्थितमन्तरिक्षे॥८॥ईत्थं ये देववन्द्यविविधसुखकरं चान्तरिक्षाख्यपाय नित्यं ध्यायन्तिभक्त्या, हृदयरतियुजो भाग्यवन्तो नरोऽपि लक्ष्मीतेषां निकायै वसतिदृढतया सर्वदाकामकी कल्याणश्रेणिकर्तुर्भुवि विदिततरा सर्वसम्पतिकान्ता
SHIP
Pratimes SRITE
KHANIPTTAR
Cli
MPM
Mani
45
श्रीअंतरिक्षपार्श्वनाथस्तोत्रम् जगद्वन्द्यंजगत्पूज्यं जगद्ध्येयं जगद्गुरुम्॥ अंतरिक्षप्रभुंपार्श्वस्तौमिवाञ्छितपूरकम् | ॥१॥अतिशयचतुस्त्रिंशद्धारकं भवनाशकम्।अंतरिक्षप्रभुंपार्श्वस्तौमिवाञ्छितपूरकम् ॥२॥ पचत्रिंशद्गुणा वाणी यस्य तं सुप्रभावकम् । अंतरिक्षप्र पाश्वस्तौमि वाञ्छितपूरकम्॥३॥ यं सदा देवदेवीभिर्युक्ता इन्द्रा: स्तुवन्ति तम्। अंतरिक्षप्रभुंपाव स्तौमि वाञ्छितपूरकम्॥४॥आत्माभ्युदयदातारं संसारोद्वेगनाशकम्। अंतरिक्षप्रभुंपार्श्व स्तौमिवाञ्छितपूरकम्॥५॥श्रीमहासिद्धिदं सर्वपापघ्नं पूर्णमुक्तिदम्। अंतरिक्षप्रभुंपार्श्व
Garima
N