________________
1.tech
।
H
स्तोत्राणि श्रुतकेवलि भद्रबाहुस्वामिरचितम् उवसग्गहरं स्तोत्रम् | उवसग्गहरं पासं पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाण आवासं॥१॥विसहरफुलिंगमंत कंठे धारेइजोसया मणुओ।तस्सगहरोगमारी दुट्ठजरा जंति उवसामं ॥२॥ चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ । नरतिरिएसु वि जीवा, पावंति न दुक्खदोहग्गं ॥३॥ तुह सम्मत्ते लढे, चिंतामणि- कप्पपायवब्भहिए। पावंति अविग्घेणंजीवा अयरामरं ठाणं॥४॥ इअसंथुओ महायस! भत्तिन्भरनिन्भरेण हिअएण। ता देव ! दिज्ज बोहिं, भवे भवे पास ! जिणचंद ॥५॥
श्री अंतरिक्ष पार्श्वनाथ स्त्रोत्रम् विश्वेश्वरं विश्वजनेशपूज्यं, सर्वार्थनिष्पादनकामकुम्भम् । प्रख्यातिमन्तं महीमौघलक्ष्म्या, पावभजे संस्थितमन्तरिक्षे ॥१॥ कल्याणमाला गृहमंगिदेव, विद्याधराधीशनुतांघ्रि पद्मम् । सर्वत्रराष्ट्रेषु विशालकीर्ति, पार्श्वभजे संस्थितमन्तरिक्षे ॥२॥ रोगाधिचिन्तार्ति समुहताप भैषज्यमाचार विचारसूरिम् । सन्नीलरत्नच्छविभूषिताङ्ग पार्श्वभजे संस्थितमन्तरिक्षे ॥३॥ संसारसिन्धौ वरयानपात्रं, मुकत्यङ्गनासक्त हृदंशरण्यम् । वामाङ्गजातं जगतीप्रदीपं, पावभजे संस्थितमन्तरिक्षे ॥॥४॥ श्री पार्श्वयक्षाधपमद्वितीयं, श्रीशालिनं शेरपुरावतसम् । वासासुधाकर्षित सभ्यलोकं, पार्श्व भजे संस्थितमन्तरिक्षे॥५॥ त्रैलोक्यकोटी रमनाथनाथं,
3॥ ॥ श्रीसंतरिक्ष पार्श्वनाथ महापूरनविधि /