________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृति:
५७४
आद्यस्तु स्माह याहि त्वं, पुत्रस्तेऽस्ति गृहागतः । यतोऽसावुत्थितो भूमेर्भूमेरेव मिमेल च ॥८॥ सा ययौ पुत्रमायातं दृष्ट्वा दृष्टा जरत्यथ । वासोभ्यां रूपकाभ्यां चाऽऽगत्य सा सझकार तम् ॥९॥ अन्योऽवोचदुपाध्यायं सम्यगाख्यासि मे न हि । स ऊचे सममाख्यातं मौयत्त्वं न विवेक्यसि । १० । एकस्य वैनयिकी ।
अर्थशास्त्रे नीतिशास्त्रे, कल्पकामात्यो दृष्टान्तः । एतत्कथा चाग्रे योगसङ्ग्रहे वक्ष्यते परम् ॥१॥ इक्षुयष्टिकलापस्य, मुष्टिबद्धस्य केनचित् । अधस्तादुपरिष्टाच, छिन्नस्यान्तर्भवेत् किमु ॥ २ ॥ दधिकुण्डस्य च तथा, वैनयिक्यत्र कल्पधीः ।
लेखे- शिक्षमाणो विजानाति, लिपीरष्टादशापि यः । गणिते यः एकादि पराद्धर्यान्तं, गणितं वेत्ति शिक्षया ।१ । तयोर्वैनयिकी । कूपे खन्यमाने क्वचित्कूपे, खातज्ञोऽकथयद्यथा । इयद्दूरेऽस्ति पानीयं खातं तत्राम्बु निर्गतम् ॥१ ॥
कथिते तस्य सोऽवोचत्कुद्दालेर्हत पार्श्वतः । तदैवोच्छलितं वारि, तदाघातध्वनेरनु ।२ । खातज्ञस्य वैनयिकी । अश्वे - अश्वविक्रयिणः केचिद्, द्वारवत्यां ययुः पुरि । तेभ्यस्तुरङ्गान् पीनाङ्गान्, कुमारा जगृहुर्बहून् | १ | श्लोकस्य भावार्थस्तु कल्पककथातोऽवसेयः गाथा १२८४ पृष्ठः ३९६ । कल्पकामात्यस्य धीः इत्यर्थः ।
********
आ.नि.
नमस्कार
निर्मुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः
वैनयिकी ।
गाथा- ९४५
५७४
[ ७०]