________________
आवश्यक- * चलति तेन न भङ्गः । 'गुरुअब्भुट्ठाणेणं' 'गुरो'रभ्युत्थानार्हस्याऽऽचार्यस्य प्राघुर्णकस्य वा अभ्युत्थानं भुञ्जानेनापि कार्यं नाऽत्र भङ्गः । पारिट्ठा-* आ.नि. नियुक्तिः * वणियागारेणं' 'पारिष्ठापनं' सर्वथा त्यजनं प्रयोजनमस्येति पारिष्ठापनिकम्, अधिकीभूतं प्रत्याख्यातवस्तु तदेवाकार पारिष्ठापनिकाकारः । प्रत्याख्यानाश्रीतिलकाचार्य-* तत्र हि त्यज्यमाने महान् दोषः, भुज्यमाने च गुर्वाज्ञया गुणस्तद्भुञ्जानस्यापि न भङ्गः । 'वोसिरइ' त्ति अनेकाशं परिहरति ।।१५९८ ।। *
ध्ययनम्
* भावप्रत्याख्यानम् लघुवृत्तिः * सत्तेगट्ठाणस्स उ, अद्वैवायंबिलंमि आगारा । पंचेव अब्भत्तद्वे, छप्पाणे चरिमि चत्तारि ।।१५९९।।
सूत्रव्याख्या __ अथैकस्थानकं एगठाणं पञ्चक्खाईत्याद्येकाशनवत् । केवलं आउंटणपसारणेणंति न पठनीयम् । अत्र सप्ताप्याकाराः प्राग्वत् । एक आकारार्थः । १०९५ स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानम् । यद्यथाङ्गोपाङ्गं भोजनकाले स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यम् । आकुञ्चनप्रसारणे न गाथा-१५९९
* कार्ये । मुखस्य पाणेश्चाशक्यपरिहारत्वाञ्चलनं न निषिद्धम् । आचामाम्लेऽष्टावेवाकाराः । अत्र बहु वाच्यं तदने वक्ष्यते । 'पंचेव अभत्तट्टे'* * पञ्चैवाकार अभक्तार्थे उपवासे । उग्गए सूरे (सूरे उग्गए ?) अभत्तद्वं पञ्चक्खाइ तिविहं चउब्विहंपि आहारं असणं पाणं खाइमं : * साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । ___ अत्र पञ्चाप्याकाराः प्राग्वत् । पारिष्ठापनिकाकारे विशेषः । त्रिविधाहारप्रत्याख्याने पारिष्ठापनिक कल्पते । चतुर्विधाहारप्रत्याख्याने तु न *
१०९५ *कल्पते । पानकेऽप्युद्धरिते कल्पते । वोसिरइत्ति भक्तार्थं त्यजति । 'छप्पाणे' एषु त्रिविधाहारं प्रत्याख्यातेषु पानकमाश्रित्य षडाकारा स्युः । [५९१]
*#######