________________
लघुवृत्तिः
आवश्यक- उसिउस्सिओ य उसिओ, उस्सियनिस्सन्नओ चेव । निस्सत्रुसिओ निस्स-नो निसन्नगनिसन्नओ चेव ।।१४५९।।
आ.नि. नियुक्तिः उत्सृतोत्सृतः (१) । उत्सृतः (२) । उत्सृतनिषण्ण: (३) । निषण्णोत्सृतः (४)। निषण्णः (५)। निषण्णनिषण्णः (६)।।१४५९।। * कायोत्सर्गाश्रीतिलकाचार्य-* निवन्नुस्सिओ निवन्नो, निवन्ननिवन्नओ य नायव्वो । एएसिं तु पयाणं, पत्तेय परूवणं वुच्छं ।।१४६०।।
ध्ययनम् निवन्नो अनिद्रसुप्तः निवन्नोत्सृतः (७) । निवन्नः (८) निवन्ननिवन्नः (९)।
*भेदपरिमाणम् ५) उस्सियनिस्सनग निव-नए य इक्किकगंमि य पयंमि । दव्वेण य भावेण य, चउक्कभयणा उ कायव्वा ।।१४६१।।
कायोत्सर्ग१००५ चतुष्कभजना कार्या । द्रव्यत उत्सृत ऊर्ध्वस्थानस्थ: भावत उत्सृतो धर्मशुक्लध्यायी ।१। द्रव्यत उत्सृत उर्ध्वस्थः भावतो नोत्सृतः
गाथा-१४५९ध्यानचतुष्टयरहितः ।२। न द्रव्यत उत्सृतो नोर्ध्वस्थः भावत उत्सृतो धर्मशुक्लध्यायी ।३। चतुर्थो न द्रव्यतो न भावतः । एवमन्यपदाना
* १४६२ मपि चतुर्भङ्गी कार्या । उत्सृतादीनामेषां नवानामप्यने विशेषव्याख्या भविष्यति ।।१४६१।। अत्राह परः . कायोत्सर्गकरणे क:* पुनर्गुणः । आचार्य आह - देहमइजहुसुद्धी, सुहदुक्खतितिक्खणा अणुप्पेहा । झायइ य सुहं झाणं, एगग्गो काउसग्गंमि ।।१४६२।।
१००५ देहजाड्यशुद्धिः प्रयासेन श्लेष्मादिप्रहाणतः (१)। मतिजाड्यशुद्धिः तथास्थितस्योपयोगविशेषात् (२)। सुखदुःखयोस्तितिक्षा सहनम् (३)।* अनुप्रेक्षा अनित्यत्वादिचिन्तना (४)। ध्यायति च शुभं ध्यानमेकाग्रः कायोत्सर्गे (५)।।१४६२।। किं तद्ध्यानमित्याह -
[५०१]