________________
आवश्यक- संझासु दोसु सूरो, अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं, तहेव एयंपि नायव्वं ।।१४४१॥
आ.नि. नियुक्तिः द्वयोः सन्ध्ययोः प्रदोषप्रत्यूषयोरदृश्यमानोऽपि सूरः प्राप्यं प्रापणीयं समतीतं चातिक्रान्तं क्षेत्रं यथाऽवभासते तथा जीवोऽपि
कायोत्सर्गाश्रीतिलकाचार्य- आयुर्द्वयसद्भावात् भूतभाविनौ भवौ स्पृशति ।।१४४१।। मातृकाकायमाह -
ध्ययनम्
कायोत्सर्ग लघुवृत्तिः * भा. माउगपयंति नेमं, नवरं अनोवि जो पयसमूहो । सो पयकाओ भन्नइ, जं एगपए बहू अत्था ।।२३१।।
निक्षेपाः(१) * 'मातृकापदानि' उपन्नएवा इत्यादीनि तेषां कायो मातृकापदकायः । इदं च 'नेमं' चिह्नम्, अन्योऽपि पदसमूह: पदकायो भण्यते । अथवा नामादिकाय९९९ यत्रैकपदेऽनेकेऽस्तित्समूहः पदकाय: । सङ्ग्रहकायमाह -
निक्षेपाः । संगहकाओऽणेगावि, जत्थ एगवयणेण धिप्पंति । जह सालिगामसेणा, जाउ वसई निविट्ठत्ति ।।१४४२।। गाथा-१४४१
१४४२ सङ्ग्रहकायो यत्रऽनेकेऽर्था एकवचनेन गृह्यन्ते । यथा बहुष्वपि शालिषु जातेषु शालिर्जातः । बहुष्वपि लोकेषु वसति ग्राम: । बहुष्वपि *
* भा.गाथा-२३१ हस्त्यादिषु निविष्टा सेना ।।१४४२।। पर्यायकायमाह -
९९९
[४९५] .निविष्टा-स्थिता ।
RXXXXXXXXX