________________
आवश्यक-* भाविनो वा भावस्य घटादेः पदार्थस्य द्रव्यं दलिकसमूहः, यथा भव्यो द्रव्यदेवः । भव्यो हि प्रायेण प्रेत्य देवो भवति । ततो भाविनो देवस्य आ.नि. नियुक्तिः * द्रव्यं दलिकं द्रव्यकाय: । एवं सर्वे भावजनका जनितभावाश्च पदार्था द्रव्यकायः । तुशब्दस्य विशेषणार्थत्वात् जीवपुद्गलद्रव्यमेव द्रव्यकाय: * कायोत्सर्गाश्रीतिलकाचार्य-न धर्मास्तिकायादिः । कथमेतदित्याह -
ध्ययनम्
कायोत्सर्गलघुवृत्तिः * भा. जइ अत्थिकायभावो, इय एसो हुन अत्थिकायाणं । पच्छाकडुव्व तो ते, हविज दव्वत्थिकाया उ ।।२३०।।*
निक्षेपाः (१) * यद्यस्तिकायानां धर्मादीनामिति ईदृश एष जीवपुद्गलयोरिव भूतो भावी वाऽस्तिकायभावो भवेत्, ततोऽस्तिकाया द्रव्यास्तिकायाः स्युः * ९९७ १७ * न चैतदस्तीत्याह -
* निक्षेपाः * तीयमणागयभावं, जमस्थिकायाण नत्थि अस्थित्तं । तेन र केवल तेसुं, नत्थी दव्वत्थिकायत्तं ।।१४३७।।
अस्तिकायः। * अतीतानागतरूपं अस्तिकायानां यद्यस्मात्कारणात् नास्ति अस्तित्वं अस्तिकायत्वम् । तेन किल केवलं शुद्धं तेष्वस्तिकायत्वमेव, न गाथा-१४३७ * पुनर्द्रव्यास्तिकायत्वं सदैवाऽस्तिकायत्वसद्भावात् । आह यद्येवं द्रव्यदेवाद्यपि द्रव्यं न स्यात् ।।१४३७।। गुरुराह -
भा.गाथा-२३०
९९७
[४९३]] .हारिभद्रीयवृत्ती अन 'अपएसो'... इति पाठः ।
華華華華举華華華華華華
********