________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९७७
एगस्स दुन्ह वा संकि-यंमि कीरइ न कीरइ तिन्हं । सगणंमि संकिए, परगणंमि गंतुं न पुच्छंति । । १३८६ ।। स्पष्टा ।।१३८६।। उक्तः प्रादोषिकविधिः । शेषकालेषु नानात्वमाह
कालचक्के नाण- त्तगं तु पाउसियंमि सव्वेवि । समयं पट्टवयंती, सेसेसु समं च विसमं वा ।। १३८७ ।। स्पष्टा । नवरं 'सव्वेवि' एकं दण्डधरं मुक्त्वा । सेसेसु शेषकालेषु समं वा विसमं वा समकालं वा विसमकालं वा । ।१३८७ ।। किञ्च इंदियमाउत्ताणं, हणंति कणगा उ तिनि उक्कोसं । वासासु य तिनि दिसा, उउबद्धे तारगा तिनि ।। १३८८ ।। इन्द्रियोपयुक्तानां सर्वकालग्रहणं आर्धरात्रिकादीन् कालान्, त्रयः कनका उत्कर्षतः, जघन्यतः सप्त, मध्यमतो मध्यमाः कनका घ्नन्ति
।। १३८८ ।। कनकव्याख्यामाह
कणगा हणंति कालं, ति पंच सत्तेव गिम्हसिसिरवासासु । उक्का उ सरेहागा, रेहारहिओ भवे कणगो । ।१३८९ ।। स्पष्टा ।।१३८९।। 'वासासुय तिन्नि दिसा' इत्यस्य व्याख्यामाह
-
-
-
******
• त्रयः कनका ग्रीष्मे कालं घ्नन्ति । स च कालघात उत्कृष्टमध्यमजघन्यभेदात्त्रिया, तत्र स्तोकैर्भावात्त्रिभिरुकृष्टतः, एवं पञ्चभिर्मध्यमो बहुभिर्भावात्सप्तभिर्जघन्यः । कनका ग्रीष्मे त्रयः, शिशिरे पञ्च वर्षासु सप्त घ्नन्ति । उल्का त्वेकैव । तत्र सरेखाकाः प्रकाशकारिण्यचोल्काः, श्लक्ष्णरेखोऽप्रकाशो रेखारहितो वा कनको भवेत् इति दीपिकायाम् ।
आ.नि. प्रतिक्रमणाध्ययनम्
सूत्रव्याख्या
अस्वाध्याय
नियुक्तिः
कालग्रहण
विधिः ।
गाथा - १३८६
१३८९
९७७ [४७३]