________________
आवश्यक- उग्यारं कुव्वंतो, छायं तसपाणरक्खणट्ठाए । कायदुवे दिस्साभि-ग्गहे य दो चेव अभिगिन्हे ।१४०। नियुक्तिः - कायदुव त्रसस्थावर
कायदुवे त्रसस्थावररूपे । 'दिसत्ति' दिगभिग्रहः । उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः, रात्रौ दक्षिणतश्चैव, तस्य चायुर्न हीयते ।* श्रीतिलकाचार्य-* द्वावेव दिशावभिगृह्णन्ति । द्वयोर्दिशोमूत्रपुरीषे न कार्ये ।।१४०।। लघुवृत्तिः पुढवीतसपाणसमु-ट्ठिएहि इत्थं तु होइ चउभंगो । पढम पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ।१४१ ।
समुत्थितप्रथिवीत्रसपाणेषु स्थण्डिलेषु । अत्र भवति चतुर्भङ्गी । प्रतिलेखयति प्रमार्जयति च स्थावरास्त्रसाश्च, तेन रक्षिताः ।।
* प्रतिलेखयति न प्रमार्जयति स्थावरा रक्षिता न त्रसा: ।२। न प्रतिलेखयति प्रमार्जयति त्रसा रक्षिता न स्थावराः ।३। न प्रतिलेखयति न * ८३५
प्रमार्जयति द्वयेऽपि न रक्षिताः ।४। ।।१४१।। शिष्यानुशास्तिपरां समाप्तिगाथामाह -
गुरुमूले वि वसंता, अनुकूला जे न हुंति उ गुरूणं । एएसिं तु पयाणं, दूरं दूरेण ते हुति ।१४२। स्पष्टा । नवरं 'एतेषां तु पदानां' प्रागुक्तानाम् ।।१४२।। पारिष्ठापनिकी समाप्ता । 'प्रतिक्रामामि षड्भिर्जीवनिकायैः' कथञ्चित् पीडितैः । प्रतिषिद्धकरणादिभिः । 'प्रतिक्रामामि षड्भिर्लेश्याभिः' तव्याख्या चैवं - जह जंबुपायवेगो, सुपक्कफलभारनमियसाहग्गो । दिट्ठो छहिं पुरिसेहि, ते बिंती जंबु भक्खेमो ।१। कह पुण तं चिंतेगो, आरुहणे हुज जीवसंदेहो । तो छिंदिऊण मूलाउ, पाडिउं ताहि भक्खेमो ।२।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या लेश्यास्वरूपे जम्बुवृक्षदृष्टान्तः । गाथा-१२७३
*
千華華華華華華華華举準準準準準準準:
८३५ [३३१]
**%
88881