________________
आवश्यक
नियुक्ति
श्रीतिलकाचार्य
लघुवृत्तिः
८३४
आहारे जा सा सा दुविहा होइ आणुपुवीए । उवगरणंमि सुविहिया !, नायव्वा नोयडवगरणे । १३६ । स्पष्टा । नवरं नोपकरणं श्लेष्मादिः ।
उपगरणंमि य जा सा सा दुविहा होइ आणुपुवीए । जाया चेव सुविहिया !, नायव्वा तहा अजाया य । १३७ । स्पष्टा । नवरं उपकरणं वस्त्रादिः ।
जाया य वत्थपाए, वंका पायमि चीवरं कुज्जा । अज्जायवत्थपाए, वुञ्जत्थे तुच्छपाए य ।। [प्र.]
वस्त्रे मूलगुणदृष्टे वक्रीकृत्य परिष्ठापना । पात्रे चीवरं निक्षिप्य । अजाता वस्त्रे पात्रे च 'वुञ्चत्थं' व्यत्यस्तं विपर्यस्तं ऋजुवस्त्रं पात्रं च 'तुच्छं' रिक्तं परिष्ठाप्यते । इयं चान्यकर्तृकी गाथा, शास्त्रकारस्त्वाह
दुविहा जायमजाया, अभिओगविसे य सुद्धऽसुद्धाओ । एगं च दुन्नि तिन्नि य, मूलुत्तरसुद्धजाणाहि ॥१३८ ।
-
द्विविधा जाता जाता पारिष्ठापनिकी, आभियोगिकी विषकृता अशुद्धा शुद्धा च । मूलगुणाशुद्धे वस्त्रे एको ग्रन्थिः । पात्रे च रेखा उत्तरगुणाशुद्धे द्वी, शुद्धे त्रयः । एकान्तानापाते त्यज्यते ।
नो वगरणमि जा सा सा चउहा होइ आणुपुवीए । उच्चारे पासवणे, खेले सिंघाणए चेव । १३९ ।
स्पष्टा ।। १३९ ।। विधिमाह
मूलगुणदृष्टं वस्त्रं एकस्मिन् स्थाने वक्रं कृत्वोत्तरगुणदृष्टं तु स्थानद्वये वक्रं कृत्वा त्याज्यम् । पात्रे तु मूलगुणदुष्टे एकं चीवरखण्डं कुर्यात् क्षिपेदित्यर्थः उत्तरगुणदुष्टे तु द्वे * विपर्यस्तं कोऽर्थः ? शुद्धं वस्त्रमृजु धार्यम्, पात्रं 'तुच्छ' रिक्तं स्थाप्यम् । शुद्ध वस्त्रे त्रयो ग्रन्थयः पात्रे तिस्रो रेखाः ।
-
**********
*****
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या पारिष्ठापनिकानिर्युक्तिः ।
उपकरण
परिष्ठापना ।
गाथा - १२७३
८३४
[३३०|