________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. प्रतिक्रमणा___ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे
कथा
देवश्चिक्रीड तत्सर्पर्दष्टोऽपि म्रियते स्म न । गन्धर्वनागदत्तोऽथामर्षाद्रंस्येऽहमित्यवक् ।९। देवोऽवोचत दष्टस्त्वं, मम सर्मरिष्यसि । निर्बन्धे मण्डलं तत्रालिख्य सर्पकरण्डकान् ।१०। मुक्त्वा चतुर्दिशं देवः, सर्व संपिण्ड्य तजनम् । तदन्थकार एवाह, तदानीं यदुवाच सः ।११।
गंधव्वनागदत्तो, इच्छइ सप्पेहिं खिल्लिउं इहइं । तं जइ कहं वि खजइ, इत्थ हु दोसो न कायव्यो ।।१२५३।। ममेति शेषः ।।१२५३।। तेषां सर्पाणां माहत्म्यं तदुक्तं ग्रन्थकृदाह -
तरुणदिवायरनयणो, विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो, उक्का इव पजलियरोसो ।।१२५४ ।। 'उल्केव' ज्वालेव प्रज्वलितरोषो रोषाख्यो नागः ।।१२५४।।
डक्को जेण मणूसो, कयमकयं वा न याणई बहुंपि । अहिस्समाणमयू, कह घिच्छसि तं महानागं ?।।१२५५ ।। 'अदृश्यमानः' करण्डस्थो, मृत्युहेतुत्वान्मृत्युः । 'घिच्छसि तं' ग्रहीष्यति त्वम् ।।१२५५।।
मेरुगिरितुंगसिहरो, अट्ठफणो जमलजुयलजीहालो । दाहिणपासंमि ठिओ, माणेण वियट्टई नागो ।।१२५६।। १. 'सुबहुंपि' ल, ।
७५८
नागदत्तः । गाथा-१२५३
१२५६
SXKR
७५८ [२५४]