SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. प्रतिक्रमणा___ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे कथा देवश्चिक्रीड तत्सर्पर्दष्टोऽपि म्रियते स्म न । गन्धर्वनागदत्तोऽथामर्षाद्रंस्येऽहमित्यवक् ।९। देवोऽवोचत दष्टस्त्वं, मम सर्मरिष्यसि । निर्बन्धे मण्डलं तत्रालिख्य सर्पकरण्डकान् ।१०। मुक्त्वा चतुर्दिशं देवः, सर्व संपिण्ड्य तजनम् । तदन्थकार एवाह, तदानीं यदुवाच सः ।११। गंधव्वनागदत्तो, इच्छइ सप्पेहिं खिल्लिउं इहइं । तं जइ कहं वि खजइ, इत्थ हु दोसो न कायव्यो ।।१२५३।। ममेति शेषः ।।१२५३।। तेषां सर्पाणां माहत्म्यं तदुक्तं ग्रन्थकृदाह - तरुणदिवायरनयणो, विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो, उक्का इव पजलियरोसो ।।१२५४ ।। 'उल्केव' ज्वालेव प्रज्वलितरोषो रोषाख्यो नागः ।।१२५४।। डक्को जेण मणूसो, कयमकयं वा न याणई बहुंपि । अहिस्समाणमयू, कह घिच्छसि तं महानागं ?।।१२५५ ।। 'अदृश्यमानः' करण्डस्थो, मृत्युहेतुत्वान्मृत्युः । 'घिच्छसि तं' ग्रहीष्यति त्वम् ।।१२५५।। मेरुगिरितुंगसिहरो, अट्ठफणो जमलजुयलजीहालो । दाहिणपासंमि ठिओ, माणेण वियट्टई नागो ।।१२५६।। १. 'सुबहुंपि' ल, । ७५८ नागदत्तः । गाथा-१२५३ १२५६ SXKR ७५८ [२५४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy