SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आवश्यक नाम ठवणा दविए, परिरय परिहार वजणाए य । अणुगह भावे य तहा, अट्ठविहा होइ परिहरणा ।।१२३७।। आ.नि. नियुक्तिः • 'द्रव्यपरिहरणा' हेयं वस्त्वधिकृत्यानुपयुक्तस्य सम्यग्दृष्टेः । 'परिरयपरिहरणा' गिरिसरित्परिहरणा । 'पैरिहारपरिहरणा' लौकिकी मात्रादेः, प्रतिक्रमणा श्रीतिलकाचार्य ध्ययनम् लघुवृत्तिः लोकोत्तरा पार्श्वस्थादेः । 'वर्जनापरिहरणा' लौकिकी लोकोत्तरा च, लौकिक्यपि इत्वरा यावत्कथिका च । इत्वरा-प्रसूतसूतकादेः, प्रतिक्रमणयावत्कथिका श्वपाकादेः । लोकोत्तरेत्वरा शय्यातरपिण्डादेः, यावत्कथिका राजपिण्डादेः । 'अनुग्रहपरिहरणा' अखोडभङ्गपरिहरणा अखोडं " पर्यायाणां खिलं क्षेत्रं, तस्य ये प्रथमं भङ्गं कुर्वन्ति तेषामनुग्रहेण राजा कर मुञ्चति अखोडपरिहरणा । 'भावपरिहरणा' अप्रशस्ता ज्ञानादेः प्रशस्ता निक्षेपः क्रोधादेः तयेहाधिकारः ।।१२३७।। वारणं वारणा निषेधः । तन्निक्षेपमाह - परिहरणा ७३९ नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो उ वारणाए, निक्खेवो छविहो होइ ।।१२३८।। वारणा। गाथा-१२३७'द्रव्यवारणा' तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेर्वा । 'क्षेत्रवारणा' यत्र क्षेत्रे सा वर्ण्यते क्षेत्रस्य * वाऽनार्यस्य । 'कालवारणा' यत्र काले सा वर्ण्यते । कालस्य वा वर्षासु विहारादेः । 'भाववारणा' अप्रशस्ता संयमादिवारणा, प्रशस्ता ७३९ प्रमादवारणा, तयेहाधिकारः ।।१२३८ ।। निवर्त्तनं निवृत्तिः । सा च षोढेत्याह - १. नूतनं क्षेत्रं छप परिरयः - परितो धमः, तेन परिहरणं यथा नदी उच्चस्थानं परिरयेण परिहत्य याति । - परिहारतः परिहरणा लौकिक्यगम्यतया मात्रादेः ।। [२३५] १२३८
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy