________________
आवश्यक- पसंते आसणत्थे, य उवसंते उवट्ठिए । अणुनवित्तु मेहावी, किइकम्मं पउंजए ।।१२००।।..
आ.नि. नियुक्तिः * 'प्रशान्तम'व्याक्षेपम्, आसनस्थम्, 'उपशान्तं' क्रोधादिप्रमादरहितम्, उपस्थितं छन्देनेत्याद्यभिधानोद्यतम् । अनुज्ञाप्य मेधावी कृतिकर्म *
वन्दनकश्रीतिलकाचार्यप्रयुञ्जीत ।।१२०० ।। कति कृत्वः कृतिकर्म कार्यमित्याह -
नियुक्तिः लघुवृत्तिः
कतिद्वारम् पडिकमणे सज्झाए, काउसग्गावराहपाहुणए । आलोयणसंवरणे, उत्तमढे य वंदणयं ।।१२०१।।
कत्यवनतद्वारम्। * प्रतिक्रमणे, 'स्वाध्याये' सूत्रार्थवाचनारूपे, 'कायोत्सर्गे' विकृत्यादानविसर्जनार्थे, 'अपराधो' गुरुविनयलनं तस्य क्षामणके, प्राघूर्णके - गाथा-१२००आगते, आलोचनायाम्, 'संवरणे' भुक्तानन्तरं प्रत्याख्याने, 'उत्तमार्थे' चानशनसंलेखनायाम्, वन्दनं भवति ।।१२०१।। वन्दनक-*
१२०२ ७२४ * विशेषसङ्ख्यामाह -
चत्तारि पडिक्कमणे, किइकम्मा तिन्नि हुँति सज्झाए । पुवन्हे अवरन्हे, किइकम्मा चउदस हवंति ।।१२०२।। * 'स्वाध्याये' स्वाध्यायप्रस्थापने त्रिणि वन्दनकानि भवन्ति । शेषं स्पष्टम् । गता प्रथमद्वारगाथा ।।१२०२।। द्वितीया व्याख्यायते । तत्र * कत्यवनतमित्यादि द्वाराण्याह -
७२४ .गाथा ।।११०४।।
[२२०]
K*****