SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ S . आवश्यकजुगवंपि समुपन्नं, संमत्तं अहिगमं विसोहेइ । जह कयगमंजणाई, जलदिट्ठीओ विसोहिंति ।।११५५ ।। आ.नि. नियुक्तिः वन्दनक'अधिगम' ज्ञानं 'विशोधयति' निर्मलीकरोति । यथा कतको जलम्, अञ्जनानि सौवीरकादीनि दृष्टिं शोधयन्ति ।।११५५।। अथोक्त-* श्रीतिलकाचार्य नियुक्तिः * दृष्टान्तस्य दार्टान्तिकेनांशतो भावनामाह - लघुवृत्तिः कस्यद्वारम् जह जह सुज्झइ सलिलं, तह तह रूवाई पासई दट्ठा । इय जह जह तत्तरुई, तह तह तत्तागमो होइ ।।११५६।। *दर्शनद्वारम् । "रूवाई' तत्प्रतिबिम्बितानि रूपाणि । तत्त्वागमः तत्परिच्छेदः । एवमुपकारकं सम्यक्त्वं ज्ञानस्य । इह कार्यकारणभाव * गाथा-१९५५एवोपकार्योपकारकभावः ।।११५६।। स च युगपद्धाविनोः कथं स्यादित्याह - ११५७ * कारणकजविभागो, दीवपगासाण जुगवजम्मेवि । जुगवुप्पनंपि तहा, हेऊ नाणस्स सम्मत्तं ।।११५७।। * स्पष्टा ।।११५७।। इत्थं परेणोक्ते आचार्य आह - नाणस्स जइवि हेऊ सविसयनिययं तहावि संमत्तं । तम्हा फलसंपत्ती न जुज्जइ नाणपक्खे * *व ।।१।।[प्र.] ज्ञानस्य यद्यपि हेतुः सम्यक्त्वं तथापि तत् 'स्वविषये' तत्त्वरुचौ नियतम् । यद्वा न ज्ञानस्य हेतुः सम्यक्त्वम्, द्वयोरपि स्वस्व-* *क्षयोपशमजन्यत्वात् तस्मात् सम्यक्त्वात् फलसंपत्तिर्मोक्षावाप्तिर्न युज्यते । 'ज्ञानपक्षे इव' यथा असहायात् ज्ञानान्मोक्षो निषिद्धः, एवं * ७०९ * सम्यक्त्वादपि । अत्र दृष्टान्तः । जह तिक्खरुईवि नरो गंतुं देसंतरं नयविहूणो । पावेइ न तं देसं नयजुत्तो चेव पाउणइ ।।२।। [प्र.] यथा [२०५] 蒙蒙蒙靠靠靠靠露
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy