SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः यः प्रात: प्रथमं स्वामिपादान् वन्दिष्यते सुतः । प्रार्थितं तस्य दास्यामि, शम्बः शय्योत्थितो निशि ॥२। ववन्दे प्रथमं भक्तया, पालको राज्यलोभतः । समवसरणं गत्वा, शीघ्रं प्रभुमवन्दत ।३। विष्णुः प्रातः प्रभुं नत्वाप्राक्षीद्युष्मान् प्रभोऽद्य कः । आदौ ववन्दे स्वाम्याह, द्रव्यतोऽत्रैत्य पालकः ।४। शय्योत्थाय गृहस्थोऽपि, भक्तया शम्बस्तु भावतः । ततो यत्प्रार्थितं वासुदेवः शम्बाय दत्तवान् ।५। वन्दनं सदृष्टान्तं पर्यायैः कथितम् । तच्च येषां न दीयते तानाह - __ असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावयं पसत्थारं, रायाणं देवयाणि य ।।११०६।। अगृहीतव्रतं गुरुं पितामहाद्यम्, प्रशास्तारं उपाध्यायम् । शेषं स्पष्टम् ।।११०६ ।। येषां तु कार्य तानाह - __ समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमियं तिगुत्तं, असंजमदुगंच्छगं ।।११०७।। स्पष्टा ।।११०७।। संयतं वन्देत न तु पार्श्वस्थादीनित्याह - आ.नि. वन्दनकनियुक्तिः कस्यद्वारम् । अवन्दनीय वन्दनीयाः । गाथा-११०६ ११०७ ९० ६९० [१८६] • अगृहीतव्रतं धर्मादिशास्त्राध्यापकं वन्दनं न दद्यात् इत्यर्थः । 最紧紧紧景景觀
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy