________________
आवश्यक
एवं ककारलंभो, सेसाणवि एवमेव कमलंभो । एयं तु भावकरणं, करणे य भए य जं भणियं ।।१०२९ ।। आ.नि.सा.नि. नियुक्तिः * शेषाणामपि रेफादीनामेवं क्रमेण लाभः । ननु उपक्रमद्वारे सामायिक क्षयोपशमाज्जायते, उपोद्धातेप्युक्तं-कथं लभ्यत इति । इहाऽपि कथं *
सूत्रस्पर्शक श्रीतिलकाचार्य
नियुक्तिः लभ्यत इति प्रश्नः, इति पुनरुक्तता । उच्यते - उपक्रमद्वारे सामायिक क्षयोपशमाल्लभ्यते । उपोद्धाते तु स एव क्षयोपशमस्तत्कारणभूतः। लघुवृत्तिः
करणद्वारे कथं लभ्यत इति प्रश्नः । इह पुनर्विशेषः प्रश्नः केषां कर्मणां क्षयोपशम इति भेदान्न पौनरुक्तव्यम् । करणे भए य' इति मूलद्वारगाथायां ।
सामायिक* यद्भणितं तदेतत्सामायिककरणं भावकरणमिति प्रथमद्वारं व्याख्यातम् । द्वितीयद्वारमाह -
करणम् । भा. होड भयंतो भय-तगो य रयणा भयस्स छन्भेया । सव्वंमि वण्णिएऽणु-क्कमेण अंतेवि छन्भेया ।।१८४ ।। गाथा-२०२९ * 'भदि कल्याणे सौख्ये' च औणादिके झचि भदन्तः, कल्याणवान् । भवान्तो वा भवस्याऽन्तः आचार्येण क्रियते भयस्याऽन्तक इति भा. गा.-१८४ * सूत्रे आमन्त्रणं इति रचनागुम्फः । भयस्य षट्भेदाः - नामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्नाः । तत्र पञ्च प्रसिद्धाः । षष्ठं भावभयं सप्तधा * इहपरलोकाऽऽदानाऽकस्मादाऽऽजीवमरणाश्लोकभयरूपम् । एवं सर्वस्मिन् वर्णितेऽनुक्रमेण 'अन्तेऽपि' अन्तशब्देऽपि षड्भेदाः । नामस्थापनाद्रव्यक्षेत्रकालभावरूपाः । नामस्थापने क्षुण्णे । द्रव्यान्तो घटाद्यन्तः । क्षेत्रान्तः ऊर्ध्वलोकक्षेत्रान्तः । कालान्तः समयाद्यन्तः
६४७ * भावान्तः औपशमिकादिभावान्तः ।
[१४३] •नियुक्तिगाथा-१०१६ ।
६४७
************