________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृतिः
१५
*************
विषयः
कर्मजा बुद्धी हेरण्यकादिद्वादश कथाः पारिणामिक्यां अभयादिद्वाविंशतिः कथाः तपःसिद्धदृढप्रहारी
सिद्धसुखोपमायां कथा
नमस्कारफले दृष्टान्ताः
- इहलोके- अर्थलाभे-त्रिदण्डी
• इहलोके कामलाभे देवतानुभाववती श्राविका इहलोके आरोग्य-अभिरतिलाभे मातुलिङ्गवनोपलक्षितश्राद्धः
परलोके सुकुलजन्म- सिद्धिलाभे चण्डपिङ्गलः -स्वर्गलाभे हुण्डिकः द्रव्यमिध्यादुष्कृते कुलालः भावमिध्यादुष्कृते-मृगावती भावोत्सर्गे प्रसन्नचन्द्रराजर्षिः
नियुक्ति गाथा
९४६-९४७
९४८-९५१
९५२
९८३
१०१२
१०१२
१०१२
१०१२
१०१२
१०४८
१०४८
१०५१
पत्राङ्कः
९९-१००
१०९
११८
११९
१२०
१२१
१२२
१५२
१५३
१५५
विषयः
द्रव्यस्तवार्हत्वे कूपदृष्टान्तः द्रव्यभाववन्दनके-शीतलाचार्यः
क्षुल्लक:
- कृष्णवीरको
- शाम्बपालको
अवन्दनीयसंसर्गजदोषे-मरुकदृष्टान्तः नित्यवासगुणदोषयोः सार्थदृष्टान्तः नित्यवासे-सङ्गमस्थविरकथा विकृतिद्वारे उदायनऋषिकथा
प्रतिक्रमणपर्यायाः - तत्र प्रतिक्रमणे अध्वानः
- प्रतिचरणायां प्रासादः
-
• परिहरणायां दुग्धकायः
- वारणायां विषभोजनम्
निवर्त्तनायां द्वे कन्ये
|
नियुक्ति गाथा
१०५६
११०५
११०५
११०५
११०५
१११३
११७५
११७८
११८६
१२४३
१२४३
१२४३
१२४३
१२४३
पत्राङ्कः
१६१
१८०
१८१
१८२
१८५
१९२
२११
२१२
२१५
२३७
२३८
२३९
२४०
२४१
१५