SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ३५-३६ ३६-३७ आवश्यकनियुक्तिः श्रीतिलकाचार्य- विषयः लघुवृतिः द्रव्यनमस्कारे द्रमकस्य उदाहरणम् द्रव्याटवी-भावाटव्योः कथा * अर्हतां नमस्कार्यत्वे हेतुः *रागे अर्हन्नतोऽर्हन्मित्रकथा *-द्वेषे-धर्मरुचिकथा -- क्रोधे-जमदग्निकथा * - माने-सुभूमकथा -मायायां-सर्वाङ्गसुन्दरीकथा * लोभे - नन्दकथा श्रोत्रेन्द्रिये - सार्थवाहीकथा * चक्षुरिन्द्रिये - इभ्यपुत्रकथा घ्राणेन्द्रिये - राजकुमारकथा । आवश्यकनियुक्तिः । ।। कथानक-दृष्टान्त परिशिष्टः द्वितीयभागस्य विषयानुक्रमः ।। नियुक्ति गाथा पत्राङ्कः । विषयः ।। नियुक्ति गाथा ८९० ३-४ जिह्वेन्द्रिये - सोदासकथा ९१८ ९०५-९०६ १०-१२ स्पर्शनेन्द्रिये-सुकुमालिकाकथा ९१८ सिद्धनमस्कारः कर्मसिद्धभारवाहक: |- शिल्पसिद्धकोकासः विद्यासिद्धखपुटाचार्याः १८-२१ मन्त्रसिद्धसाधुः। २१-२२ योगसिद्धसमिताचार्याः २२-२६ अर्थसिद्धमम्मणः २७-२८ यात्रासिद्धवणिक् २८-२९ बुद्धिसिद्धः औत्पत्तिक्यां ९३६ ३०-३४ रोहकादिषड्विंशतिः कथाः ९४०-९४२ ३५ वैनयिक्या-सिद्धपुत्रशिष्यादिचतुर्दश कथाः ९४३-९४५ ४१-४४ ४५-४७ HT XXXXXXXXXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy