________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
६३२
*****
भा. सीसमुरोयर पिंट्टी, दोबाहू ऊरुपाय अडंगा । अंगुलिमाइ उवंगा, अंगोवंगाणि सेसाणि । । १६० ।। स्पष्टा । नवरं ऊरुसहितौ पादौ ऊरुपादौ । शेषाणि केशनखादीनि । किञ्च -
भा. केसाई उवरयणं, ओरालविउव्वि उत्तरं करणं । ओरालिए विसेसो, कन्नाइविणट्ठसंठवणं । । १६१ । ।
केशादीनां केशनखदन्ताना' मुपरचनं' संस्कारः, औदारिकवैक्रिययोरुत्तरकरणम् । औदारिके विशेषः कर्णादेर्विनष्टस्य संस्थापनम् । इदृशं चोत्तरकरणं आहारके नास्ति । अथवाऽन्यत्करणत्रैविध्यं संघातकरणं परिशाटकरणं संघातपरिशाटकरणं च । आद्यानां त्रयाणां त्रयमप्येतदस्ति । उत्तरयोराद्यवर्जं द्वयमेवेत्याह
भा. आयल्लाणं तिन्हं, संघाओ साडणं तदुभयं च । तेयाकम्मे संघाय साडणं साडणं वावि । । ।१६२ ।। उक्तार्था । औदारिके संघातादिमानमाह -
भा. संघायमेगसमयं, तहेव परिसाडणं उरालंमि । संघायणपरिसाडो, खुड्डागभवं तिसमऊणं ।। १६३ ।
'संघातं' सर्वसंघातकरणं एकसामायिकं यथा पूपस्तापिकायां प्रथमसमये स्नेहं गृह्णात्येव द्वितीयादिषु ग्रहणमोक्षी । स्वभावेन पुदलानां संघातभेदरूपत्वात् । एवं जीवोऽप्युत्पद्यमान औदारिकवपुर्योग्यपुद्गलान् प्रथमसमये गृह्णात्येव न मुञ्चति । द्वितीयादिषु ग्रहणमोक्षौ
**********
आ.नि.
सामायिक
निर्युक्तिः
सूत्रस्पर्शक
निर्युक्तिः करणनिक्षेपः ।
गाथा - २०१६ भा.गा. १६०१६३
६३२
[१२८]