SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आवश्यक- भा. वीससकरणमणाई, धम्माईणं परपञ्चयाजोगा [ग्रं. ७०००] साई चक्खुफासियम-भाइमचक्खुमणुगाई ।।१५४।।* आ.नि. नियुक्तिः विस्रसाकरणं द्विधा, अनादि च सादि च । तत्र विस्रसावशात् स्वभावात् 'धर्मादीनां' धर्माधर्माकाशास्तिकायानां मिथो* सामायिकश्रीतिलकाचार्य नियुक्तिः * मिश्रीभावेनाऽवस्थान-मेव करणमनादि । न हि यत्क्रियते तदनादि भवति, परप्रत्ययायोगात् परनिमित्ताभावात् । न हि परेण निमित्तेन तेषां * लघुवृत्तिः सूत्रस्पर्शक* किमपि नित्यत्वाद-मूर्त्तत्वाञ्च क्रियते । सादिविस्रसाकरणं चक्षुःस्पर्श चक्षुर्ग्राह्यमभ्रादि, आदिशब्दादिन्द्रधन्वादि अचक्षुःस्पर्शमणुकादि,* नियुक्तिः * आदिशब्दात् व्यणुकादि । विशेषेणाह - करणनिक्षेपः। भा. संघायभेयतदुभय-करणं इंदाउहाइ पञ्चक्खं । दुयअणुमाईणं पुण, छउमत्थाईणऽपञ्चक्खं ।।१५५।। गाथा-१०१६ ६३० विस्रसावशात् संघातभेदतदुभयैः करणमिन्द्रायुधादीनाम् । शेषं स्पष्टम् । प्रयोगकरणमाह - भा.गा. १५४ १५६ ___भा. जीवमजीवे पाओ-गियं तु चरिमं कुसुंभरागाई । जीवप्पओगकरणं, मूलगुणे उत्तरगुणे य ।।१५६।। प्रयोगेण निर्वृत्तं प्रायोगिकम् । तद्द्वधा जीवप्रायोगिकमजीवप्रायोगिकं च । तत्र चरममजीवप्रायोगिककरणं कुसुम्भरागादि ६३० जीवप्रयोगकरणं द्वधा मूलगुणे उत्तरगुणे च । अजीवकरणविस्तरमाह - [१२६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy