________________
k**
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
अमात्यर्दध्यिरे कार्य, विनष्टं कोऽधुना विधिः । एको मन्त्र्याह मा भैषुरेतन्मम लगत्यहो ।१०। सर्वं तस्य स दत्वोचे, देवायं स्व: कथं गमी । राजोचेऽन्ये कथं यातास्तेनोचेऽग्निप्रवेशतः ॥११॥ प्रेष्यतामेवमेषोऽपि, तं राजाप्यन्वगात्तदा । विषण्ण: सोऽथ हा धिग्मे, धूर्ततां किं कृतं मया ।१२। तदा चान्योऽतिवाचालो, धूर्तो भूपस्य पश्यतः । सोपहासमवादीतं, देव्यास्त्वं कथयेरिदम् ।१३। देवस्त्वयि दृढप्रेमा, त्वमेवासि हृदि प्रभोः । तस्मात्कार्याणि सर्वाणि, निवेद्यानि महीभुजः ।१४ । तेनोक्तं देव ! नैतावद्वक्तुं जानाम्यहं ततः । एष एव प्रवाक देव !, प्रेष्यतां पार्थिवोऽवदत् ।१५। भवत्वेवं विमुक्तोऽसौ, मुखरो नीयतेऽथ सः । तत्कुटुम्बं रुदोदाऽथ, भविष्यामः कथं वयम् ।१६। मन्त्रिण: स्माहुरेतस्य, फलितं तुण्डताण्डवम् । निवर्त्य नृपमूचुस्तं, रक्षेः तुण्डमतः परम् ।१७।। इति संतयॆ मुक्तोऽसौ, परासुः कोऽप्यदह्यत । इत्येषा मन्त्रिणां तेषां, शेमुषी पारिणामिकी ।१८। क्षपकः कोऽपि भिक्षार्थं, क्षुल्लकेन समं ययौ । कथञ्चिञ्चरणाघातात्तेन मण्डूकिका हता ।१। उक्तश्चाऽऽलोचनाकाले, क्षुल्लकेनाकुपत्ततः । उत्पाट्य पट्टकं धावन्, स्तम्भे भग्नशिरा मृतः ।। विराधितव्रतानां स, कुले हिग्विषोऽभवत् । मा वधिष्म वयं जीवानिति रात्रौ चरन्ति ते ।।
*आ.नि.नम.नि. * वस्तुद्वारे सिद्धनमस्कारः
बुद्धिसिद्धः पारिणामिकी अमात्याः । गाथा-९५१
५९१
華華華榮華華華華華華華擎華華
५९१
[८७]