________________
आवश्यक
नियुक्तिः श्रीतिलकाचार्य
ति
५८९
उपवासं करोति स्म, धनदाऽऽराधनकृते । श्रीदेनाऽऽगत्य संहृत्य, क्षिप्तो वैरी स्वके पुरे । ६ । उदितोदयस्य पारिणामिकी । शिष्यो वीरजिनेन्द्रस्य, सूनुः श्रेणिकभूभुजः । नन्दिषेणाभिधः साधुः, संयमे किञ्चिदस्थिरः ॥ १ । "चिन्तयामास चेद्याति, स्वामी राजगृहे पुरे । ततो देव्यादिकान् दृष्ट्वा भवेयं संयमे स्थिरः ॥ २ । ययौ तत्र विभुर्वीरः, श्रेणिकोऽन्तः पुरान्वितः । सान्तः पुराः कुमाराश्च, निर्ययुर्वन्दितुं प्रभुम् ॥३॥ अन्तःपुरं नान्दिषेणं, श्वेतांशुकमभूषणम् । मध्येऽब्जिनीवनं हंसीकुलवच्छाययाऽधिकम् ॥४॥
स राजादीन् स्वकान्ताश्च, समालोक्येत्यचिन्तयत् । यदि मे 'स्वामिना त्यक्ता, विषया विषसन्निभाः ।५ ।
तत्किं कार्यं ममाप्येतैरत्यक्तैस्त्यक्तुमुद्यतैः । निर्विन्नो [ण्णो] भावयन्नेवं, संयमे स स्थिरोऽभवत् । ६ । साधोः पारिणामिकी ।। धनदत्त: सुंसुमाया, मृत्यौ पुत्रानबीभणत् । यद्येतां नाऽधुनाऽ श्रीमोऽन्तराले तन्त्रियामहे |१| धनदत्तस्य पारिणामिकी || स्वप्ने यस्याः सखीं वीक्ष्य, तत्कामी श्रावकोऽभवत् । दध्यौ प्रियैतदर्थ्येष, मृत्वा मा यातु दुर्गतिम् ॥१ ॥
१. 'ततो दध्यौ गुरुर्याति यदि राजगृहे प्रभुः
प । २. सुकान्ताश्च प, । ३. 'गुरुणा' प
1
हारिभद्रीयवृत्तौ कथा त्वियं नन्दिषेणस्य शिष्यः संयमेऽस्थिरः । तस्य स्थिरीकरणहेतुना नन्दिषेणेन तस्य स्वान्तःपुरं वैभवं च दर्शितम् दृष्ट्वा च स संयमे स्थिरो जातः । अत्र द्वयोरपि पारिणामिकी ।
-
********
आ.नि.
नम.नि.
वस्तुहारे सिद्धनमस्कारः
बुद्धिसिद्धः पारिणामिकी | नन्दिषेणसाधुः
गाथा - ९५९
५८९
[८५]