SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ CFC आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४२२ सत्तेया दिट्ठीओ जाइजरामरणगब्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ।।७८६।। सप्ताप्येता निवदृष्टयः निर्ग्रन्थरूपेण जातिजरामरणगर्भवसतीनां मूलं यः संसारस्तस्य कारणं भवन्तीत्यर्थः ।।७८६ ।। निवाः किं * *साधवस्तीर्थान्तरीयाः गृहस्था वेत्याह - आ.नि. सा.नि. पवयणनीहूयाणं जं तेसिं कारियं जहिं जत्थ । भजु परिहरणाए मूले तह उत्तरगुणे य ।।७८७।। नयसमव* 'नीहूयाणं ति देश्यवचनमकिञ्चित्करार्थे । ततश्च प्रवचनक्रियास्वकिञ्चित्कराणां यदशनादि, तेषां' निह्ववानां निमित्तं कारितं 'यस्मिन् काले * वारद्वारे * 'यत्र' क्षेत्रे 'तद्भाज्यं' विकल्प्यं परिहरणायाम् । यत्रैते निह्नवाः साधुभ्यो भिन्ना न ज्ञायन्ते तत्र परिह्रियते । यत्र तु ज्ञायन्ते तत्र न परिहियते । 'मूले' मूलगुणे आधाकर्मादि, उत्तरगुणे क्रीतादि । अतो नैते साधवः नापि गृहस्थाः सलिङ्गत्वात् । नापि तीर्थान्तरीया: । तदर्थं कृतं सर्वं * उपसंहारः। *निर्विकल्पं कल्प्यमेव स्यात् ।।७८७।। बोटिकार्थकृते को विधिरित्याह - गाथा-७८६मिच्छादिट्टीयाणं जं तेसिं कारियं जहिं जत्थ । सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य ।।७८८।। ७८९ स्पष्टा, उक्तं समवतारद्वारम् ।।७८८।। इदानीं यत्सामायिकं यस्य नयस्य मोक्षमार्गत्वेनाऽनुमतं तद्द्वारमाह - तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सहजसुयाणं पुण निव्वाणं संजमो चेव ।।७८९।। ****** * ४२२ ****** RXXXXXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy