SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४१४ पृष्टः किमेतदूचेऽथ पोट्टे स्फुटति विद्यया । बद्धस्ततोऽयस: पट्टो जम्बूशाला च मत्करे ।४। जम्बूद्वीपे समस्तेऽपि समानः कोऽपि नास्ति मे । पटहं वादयामास स गर्वाद्वादिनः प्रति ।५। पोट्टे पट्टः करे शाला पोट्टशालोऽथ सोऽभवत् । वारितो रोहगुप्तेन पटहस्तस्य वाद्यहम् ।६। आ. नि. गुरूणां स तदाऽऽचख्यौ गुरवोऽप्यवदंस्ततः । न भव्यं विदधे वत्स ! यतोऽसौ विद्यया बली ७। सा.नि. वादे पराजितोऽप्येष विद्याभियुध्यतेऽधिकम् । तास्तद्विद्या आह - * नयसमवतारद्वारे भा. विच्छ्य सप्पे मूसग मई वराही कागि पोआई । एयाहिं विजाहिं सो उ परिब्वायगो कुसलो ।।१३७।। * षष्ठो निह्नवः 'पोयाई' पोतकी शकुन्तिका एतानि सप्तरूपाणि कृत्वा तत्प्रयुक्ता विद्या प्रतिवादिनमुपसर्गयति । ततः शिष्योऽवदत्, प्रभो ! किमिदानी नष्टुं * रोहगुप्तः । शक्यते । ततो गुरुस्तस्य पाठसिद्धाः परिव्राटप्रतिघातिनीः सप्त विद्या ददाति । क्रास्ता इत्याह - गाथा-७८३ भा. मोरी नउलि बिराली वग्घी सीही उलूगि ओवाई । एयाओ विज्जाओ गिन्ह परिव्वायमहणीओ ।।१३८।। भा.गाधा'ओवाई' श्येन: । शेषं स्पष्टम् । १३७-१३८ रजोहतिं चाभिमन्त्र्य गुरुस्तस्यार्पयत्तदा ।८। ४१४ यद्यन्यत्किञ्चिदुत्तिष्ठेत् शीर्षोपरि रजोहतिम् । भ्रमयेस्त्वं ततस्तेन शक्रेणापि न जीयसे ।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy