________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३९४
**********
*
*
तैरुक्तं मम निर्यामो नास्त्यन्यस्त्वं ततो भव । स तत्प्रतिशृणोति स्म नोल्लङ्घच्यं गुरुशासनम् ।१०२। कालं कुर्वद्भिरूचे तैर्मा वात्सीर्वज्रसन्निधो । वसेद्यस्तैः सहकामप्युषां तैः सह तन्मृतिः ।१०३। पठेभिन्नाश्रयस्थस्तत्तथेति स्वीचकार सः । तेषां स्वर्गमने सोऽगात् श्रीवज्रस्वामिसन्निधौ ।१०४ । दृष्टश्च तैरपि स्वप्नः किञ्चित्किन्तूद्धृतं पयः । सावशेषश्रुतग्राही तत्प्रतीच्छः समेष्यति ।१०५। इति यावद्विमृष्टं ते रक्षितस्तावदागत: । पृष्टस्तोसलिपुत्राणां किं शिष्योऽस्यार्यरक्षितः ।१०६। एवमुक्तेऽवदद्वज्रः स्वागतं तव वत्स! किम् । क स्थितोऽसि बहिः स्वामिन् ! बहिस्थोऽध्येष्यसे कथम् ।१०७ । स ऊचे भगवन् भद्रगुप्तादेशाद्वहिः स्थितः । वज्रस्वाम्युपयुज्योचे गुरूक्तं युक्तमाचर ।१०८। ततोऽध्येतुं प्रवृत्तो द्राक् नवपूर्वाण्यधीतवान् । प्रारेभे दशमं पूर्वमार्यवज्रस्ततोऽभणत् ।१०९। यविकानि त्रिशत्युक्तपरिकर्मसमान्यहो । पठादौं जिनसङ्ख्यानि कष्टात्तान्यथ सोऽपठत् ।११०। इतस्तन्मातापितरौ शोकार्ताविति दध्यतुः । उद्द्योते कर्तुमिष्टेऽभूदन्धकारतरं ह्यदः ।१११ । यन्नत्यद्याऽपि नः पुत्रोऽथाऽऽहूतोऽप्यागमन सः । अथानुजं तमाह्वातुं प्राहेष्टां फल्गुरक्षितम् ।११२।
*
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यरक्षितः गाथा-७७६
*
*
K***********
३९४
१. 'प्राहे० ख ल, प. प. प. छ । . उषा (स्त्री०) रात्रिः ।