________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३३७
तत्थवि सो इच्छं से करेइ दीवेइ कारणं वावि । इहरा अणुग्गहत्थं कायव्वं साहुणो किझं ।।६७५।। तत्राऽपि सोऽभ्यर्थितः साधुः 'से' तस्य इच्छाकारं करोति । इच्छाम्यहं तव करोमि । अथवा गुरुकारणं वैयावृत्त्यादि किमपि स्यात् तदा *
आ. नि. *दीपयति' प्रकाशयति । इतरथा साधोरनुग्रहार्थं कर्तव्यं कृत्यमेव ।।६७५।। । तथा -
सा. नि. अहवा नाणाईणं अट्ठाए जइ करिज किञ्चाणं । वेयावचं किंचिवि तत्थवि तेसिं भवे इच्छा ।।६७६।। सामायिक__ अथवा ज्ञानादीनामर्थाय 'कृत्यानामा'चार्याणां वैयावृत्त्यं यदि किञ्चित्कश्चित्कुर्यात् तेषामपि वैयावृत्त्यं कारयतां इच्छाकारः प्रयोज्यो के निर्गमकालद्वारे * भवेत् ।।६७६।। कथमित्याह -
उपक्रमकाले
दशधाआणाबलाभिओगो निग्गंथाणं न कप्पए काउं । इच्छा पउंजियव्वा सेहे रायणिए तहाँ ।।६७७।।
सामाचारी। स्पष्टा ।।६७७।। दृष्टान्तमाह -
गाथा-६७५जह जञ्चवाहलाणं अस्साणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि बलाभिओगेणं ।।६७८।।
६७९ पुरिसजाएऽवि तहा विणीयविणयंमि नत्थि अभिओगो । सेसंमि उ अभिओगो जणवयजाए जहा आसे ।।६७९।।*
*********