SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ************ आवश्यक- देवछन्दकेऽवतिष्ठते द्वितीयपौरुष्यामाद्योऽन्यो वा गणभृद्धर्ममाचष्टे ।।५८७ ।। किमर्थमित्याह - निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३१७ ************** खेयविणोओ सीसगुणदीवणा पञ्चओ उभयओऽवि । सीसायरियकमोऽवि य गणहरकहणे गुणा हुंति ।।५८८ ।। खेदविनोदः आत्मनः श्रमापगमः, शिष्यगुणानां दीपना- प्रकाशना, प्रत्यय उभयतोऽपि यथा गुरुभिराख्यातं तथा शिष्योऽप्याख्याति । शिष्याचार्यक्रमोऽपि च आचार्यादुपश्रुत्य शिष्येणाऽऽख्येयम् । एते गणधरकथने गुणा भवन्ति ।।५८८ ।। स क्वाऽऽसीनः कथयतीत्याह - ओवणीयसीहासणे निविट्टो य पायपीढंमि । जिट्ठो अन्नयरो वा गणहारि कहेइ बीयाए । । ५८९ ।। राजोपनीतसिंहासने प्रभुपादपीठे वा उपविष्टो ज्येष्ठोऽन्यतरो वा गणधारी कथयति द्वितीयपौरुष्याम् ।।५८९ ।। स च कथं कथयतीत्याह संखाईएवि भवे साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी वियाणई एस छउमत्थो । । ५९० ।। सङ्ख्यातीतानपि भवान् भूतान् भाविनो वा 'साहेइ' कथयति । 'यद्वापरस्तु' पृच्छकः पृच्छेत् तदपि सर्वं कथयति । 'न च' नैव 'णं' * ५८८-५९१ अलङ्कारे 'अनतिशयी' अवधिज्ञानादिरहितः ; विजानाति; एष छद्मस्थ' इति । एवं समवसरणवक्तव्यतोक्ता ।। ५९० ।। किमभूदित्याह - गाथा अथ तत्र तं दिव्वदेवघोसं सोऊणं माणुसा तहिं तुट्ठा । अहो ! जन्निएण जट्टं देवा किर आगया इहयं । । ५९१ ।। आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता । ***** ३१७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy