SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ** आवश्यक- * 'विभक्तपुनरानीतानां' - भजनमीश्वरगृहेषु असकलेभ्यः सकलानां विवेचनायार्पणम्, विवेचितानां पुनरानयनं - ततो भक्तपुनरानीतानां * नियुक्तिः *अखण्डानां-सकलानाम्, 'अस्फुटितानां'-राजिरहितानां ‘फलकस्रजितानां' स्रजं करोति स्रजयति, स्रज्यन्ते स्म स्रजिताः । फलके एकैकश: * आ. नि. श्रीतिलका- * स्रगरूपतया स्थापिताः तेषां फलकस्रजितानाम् । आढकप्रमाणं कलमतन्दुलानां बलिः क्रियते । सुरा अपि तत्रैव गन्धादीनि क्षिपन्ति । * सामायिकचार्यलघुवृत्तिः *द्वारम् ।।५८५।। माल्यानयनद्वारमाह - नियुक्तिः ३१६ * बलिपविसणसमकालं पुव्वदारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अपडियं देवा ।।५८६।। निर्गमद्वारे * इत्थं नि:प[ष्पान्नं बलिं राजादयो गृहीत्वा पौरुषीसमये त्रिदशादिसहिताः तूर्यनादेन दिग्मण्डलमापूरयन्तः समागच्छन्ति । पूर्वद्वारेण * श्रीवीर वक्तव्यता * बलिप्रवेशनसमकालं परिकथना तिष्ठत्यु'परमते प्रभुर्व्याख्यां मुञ्चति । ततः प्रविश्य राजादिर्बलिव्यग्रहस्तो भगवतः प्रदक्षिणात्रयं दत्वा प्रभोः * देवमाल्यद्वारम्। * पुरतस्तं बलिं पातयति । तस्य चार्द्धमपतितमेव देवा गृह्णन्ति ।।५८६।। तथा - गाथा-५८६* अद्धद्धं अहिवइणो अवसेसं होइ पागयजणस्स । सव्वामयप्पसमणी कुष्पइ नऽनो य छम्मासा ।।५८७।। ५८७ * 'सव्वामयप्पसमणीति' प्राकृते लिङ्गमतन्त्रमिति स्त्रीत्वम्, सर्वामयप्रशमनो बलि: । एकैकेनाऽप्यस्य कणेन शिरसि क्षिप्तेन अग्रेतनाः सर्वे रोगाः * ३१६ *प्रशाम्यन्ति, कुप्यति नाऽन्योऽपि नवोऽपि रोगः, षण्मासान् यावत् । द्वारम् । अथ भगवानुत्थाय प्रथमप्राकारान्तरादुत्तरद्वारेण निर्गत्य ईशानकोणे * KKR 華諜準準準準準準準準準護 華華藥華藥業課畢雖
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy