________________
आवश्यक- तत्तो य पुरिमताले वग्गुर ईसाण अञ्चए पडिमा । मल्लिजिणायण पडिमा उन्नाए वंसि बहुगुट्ठी ।।४९०।। नियुक्तिः
ततः प्रभुः पुरिमतालं गतः । तत्र वागुरश्रेष्ठीभद्राभार्या वन्ध्या बहुन्युपयाचितानि कृत्वा परिश्रान्ता । अन्यदा शकटमुखे उद्यानवने * श्रीतिलका
आ.नि. उद्यानिकायां सभर्तृका गता । तत्र जूर्णदेवकुले मल्लिनाथप्रतिमां दृष्ट्वा द्वावपि नमस्यतः । ऊचतुश्च यदि नावपत्यं भविष्यति तदा ते देवकुलं * चार्यलघुवृत्तिः
सामायिक* नवं कारयिष्यावः, इत्युक्त्वा गतौ, सन्निहितव्यन्तर्या सान्निध्यं कृतम्, सञ्जातो गर्भः, कारितं देवकुलम्, जातानि सर्वाणि जिनभक्तानि २७४
नियुक्तिः * कुटुम्बमानुषाणि । साधूंश्च प्रणमन्ति । इतश्चैतन्मल्लिजिनायतनं नगरं चान्तराले प्रभुः प्रतिमया स्थितोऽस्ति । वागुरश्च श्रेष्ठी शुचिरव्यङ्गवस्त्रः ।
निर्गमद्वारे * सपरिजनः सर्वा बहुपूजोपकरणपाणिर्मल्लिचैत्यमचितुं व्रजन् पूर्वं प्रभुवन्दनागतेन ईशानेन्द्रेणोक्तः - हंहो वागुर ! त्वं प्रत्यक्षं तीर्थङ्करं है
श्रीवीर* महावीरं न वन्दसे, प्रतिमामर्चयितुं यासि । तदाकर्ण्य प्रभोरीशानेन्द्रस्य च दर्शनात् धर्मे स्थिरीभूतः । प्रभुं क्षमयित्वा प्रणमति । ततः स्वामी *
वक्तव्यता *ऊर्णाकं प्रस्थितः । अत्रान्तरे वधूवरं संमुखमेति । ते च द्वे अपि विरूपे । गोशालो वीक्ष्याऽवादीत्, 'अहो । शोभन: संयोगः । तत्तिलो *
गोशालः। *विहिराया जाणइ दूरेवि जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स बिइज्जयं देइ ।' ततस्तद् ब्रुवाणस्तद्गोष्ठीजनैः कुट्टित्वा बद्ध्वा *
गाथा* वंशकुडङ्गे क्षिप्तः । तत्रस्थश्च प्रभुं व्याहरति । सिद्धार्थो भणति मुखदोषं न रक्षसि । सहस्व यत् कृतम् । प्रभुश्चाऽदूरे गत्वा तं प्रत्यक्षत । * ४९०-४९१ * अथ तैतिं देवार्यस्याऽसौ मात्रावहादिको भविष्यतीति मुक्तः ।।४९०।। तत: -
२७४ * गोभूमि वजलाढत्ति गोवकोवे य वंसि जिणुवसमे । रायगिहऽट्ठमवासं वजभूमी बहुवसग्गा ।।४९१।।
率率率率率率
E%EKX**