________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
२७३
आलभियाए वासं कुंडग तह देउले पराहुत्तो । मद्दणि देउलसारिय मुहमूले दोसुवि मुणित्ति ।। ४८८ ।।
आलभिकायां नगर्यां चातुर्मासिकक्षपणेन सप्तमवर्षारानं स्थितः । ततो बहिः पारणं कृत्वा कुण्डकं सन्निवेशं गतः । तत्र वासुदेवदेवकुलकोणे स्वामी प्रतिमया स्थितः । गोशालो वासुदेवप्रतिमाया मुखेऽधिष्ठानं दत्वा परान्मुखः स्थितः । तथास्थश्च स लोकैर्दृष्ट्वा कुट्टितः कदर्थितश्च । ततो निर्गत्य प्रभुर्मर्दणग्रामे बलदेवदेवकुलकोणे प्रतिमया स्थितः । गोशालस्तु बलदेवप्रतिमामुखमूले सागारिकं क्षिप्त्वा * स्थितः । तत्रापि तथैव हतो विडम्बितः । 'द्वयोरपि' अत्र पूर्ववत् मुनिकः पिशाच इति कृत्वा मुक्तः ।।४८८ ।। ततः - * बहुसालगसालवणे कडपूयण पडिम विग्घणोवसमे । लोहग्गलंमि चारिय जियसत्तू उप्पले मुक्खो ।।४८९ ।।
वक्तव्यता
ततः स्वामी बहुशालकग्रामं गतः । शालवने शालार्या व्यन्तरी प्रतिमास्थस्य प्रभोर्विघ्नं चकार । पश्चादुपशान्ता महिमानमकरोत् । ततो लोहार्गलं गतः स्वामी सगोशालः । तत्र जितशत्रुराज्ञोऽन्येन राज्ञा सह विरोधोऽस्ति । ततो राजपुम्भिश्चारपुरुषाविति धृत्वा राजास्थाने गोशालः । नीतौ । तत्र चास्थिकग्रामात्पूर्वागतः परिव्राट् उत्पलः प्रभुं वीक्ष्य उत्थाय ववन्दे । आख्यच्च राज्ञः, धर्मचक्रवर्त्ती सिद्धार्थराजपुत्रोऽयम्, ततो राज्ञा प्रणम्य सत्कृत्य च मुक्तः ।।४८९ ॥
गाथा४८८-४८९
२७३
*****
• शालार्या सलज्जा नामा व्यन्तरी ।
******
आ.नि.
सामायिक
निर्युक्तिः निर्गमद्वारे
श्रीवीर