________________
आ.नि.
आवश्यक- आरक्षिपुत्रेण चौर इति स भल्लेन प्रोतः । तदा च तस्य शुभाध्यवसायेन ‘भयडहणं' संसारभयदहनं केवलज्ञानमुत्पन्नम्, शिवं गतः । नियुक्तिः गोशालस्तत्साधून् जागरयित्वाऽऽगात् । ततः स्वामी कूविकं सन्निवेशं गतः । सगोशालः तत्र चारकाविति गृहीत्वा बद्धौ, कुट्टितौ च । अहो * श्रीतिलका- देवार्यो रूपेण यौवनेन चाऽप्रतिमोऽपि चारक इति कृत्वा धृत इति लोकादाकर्ण्य विजया प्रगल्भा च पार्वान्तेवासिन्यौ आगते । ताभ्यां * चार्यलघुवृत्तिः मोचितः । उक्ताश्च ते पापा: ! एतस्यावां कुर्वतो युष्मान् शक्रो हनिष्यति । ततो भीतैस्तैः क्षमितः पूजितश्च । अग्रे च द्वौ मार्गा। ततो गोशाल: *
सामायिक२७१ *स्माह अहं युष्माभिः सह नाऽऽगमिष्यामि । मां हन्यमानं यूयं न रक्षथ बहूपसर्गं च भवद्भिः सह । सिद्धार्थेनोक्तं यथेष्टं कुरु ।
नियुक्तिः * प्रभुर्वैशालीमभिगतः । गोशालोऽन्यतो गतः । तत्र च चौरपञ्चशती तिष्ठति । एकश्चौरस्तरुशिरस्थः सार्थादिकमायान्तमीक्षते तेन * निर्गमद्वारे गोशालमायान्तं वीक्ष्योक्तं - एको नग्नः श्रमणः समेति न बिभेति, हर्त्तव्यस्याऽभावात् । एषोऽस्मान् परिभूयाऽऽगच्छति इति दमयिष्यामोऽमुम् ।
श्रीवीर४८४।। ततः
वक्तव्यता * तेणेहि पहे गहिओ गोसालो माउलुत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ।।४८५॥
गोशालः।
गाथा-४८५ * गोशाल: स्तेनैः पथि गृहीत्वा पञ्चभिरपि शतैर्मातुल इति कृत्वा वाहवदुपर्यारुह्य वाहितः । मृतप्रायो मुक्तः । ततो दध्यौ वरं स्वामिना * समं गमनम् । तन्नि (३००० ग्रं.) श्रया मोचनमपि भवति । स्वामी वैशाली गतः । तत्र कर्मारशालामनुज्ञाप्य प्रतिमां प्रपन्नः । तत्रैवान्यः * *कारः षण्मासान् स्थातुमागतः । तत्रैकदेशे स्वामिनं दृष्ट्वाऽमङ्गलमिति घनमुत्पाट्य हन्तुं दधावे । तं देवेन्द्रोऽवधेर्ज्ञात्वा क्षिप्रमागत्य तेनैव *
. आरक्षपुत्रेण प. प. ख ल ।
ALM २७१
*******