SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ K***** आवश्यक- *जनिताभिहीलनानिन्दनाभिर्बहुकर्म निर्जीर्णवान् । ततः पूर्णकलशग्राममनायं गच्छतोऽन्तरा द्वौ स्तेनौ राढाविषयं प्रवेष्टुकामौ ‘अपशुकन' * नियुक्तिः इति खड्गमाकृष्य प्रभोः शिरश्छेत्तुं धावितौ, शक्रेणाऽवधिना ज्ञात्वा वज्रेण हतौ । ततो भद्दिलनगरी प्रभुर्गतः । तत्र चातुर्मासिकक्षपणेन * श्रीतिलका- के पञ्चमो वर्षारात्रः ।।४८२।। ततः - आ.नि. सामायिकचायलघुवृत्तिः कयलिसमागम भोयण संखडि दहिकर भगवओ पडिमा । जंबूसंडे गुट्ठीइ भोयणं भगवओ पडिमा ।।४८३।। २७० नियुक्तिः ततो बहि: पारणकं कृत्वा प्रभुः कदलिसमागमग्रामे गतः । तत्र शरत्काले सङ्कुडिकायां दध्यौदनो दीयते । भगवतोऽभक्तार्थेन प्रतिमा । निर्गमद्वारे * गोशालस्तत्र गतो भुङ्क्ते, न ध्रायति । तैर्वृहद्भाजनं भृत्वा दत्तम्, पश्चान्न शक्नोति खादितुम्, ततस्तदुपरि क्षिप्तम्, तत उद्वमन्निर्गतः । ततः * श्रीवीर* प्रभुर्जम्बूखण्डग्रामं गतः । तत्रापि भगवतोऽभक्तार्थेन प्रतिमा । तत्र गोष्ठीभोजनं क्षीरमिश्रः कूरो गोशालस्तत्रापि भुक्तवान् तथैव धर्षितश्च * वक्तव्यता * ॥४८३।। ततः - गोशालः। तंबाइ नंदिसेणो पडिमा आरक्खि वहण भयडहणं । कूविय चारिय मुक्खो विजय पगब्भाइ पत्तेयं ।।४८४।। * गाथाततस्तम्बाकग्रामं गतः । प्रभुर्बहिः प्रतिमया स्थितः । तत्र नन्दिषेणो नाम स्थविरो बहुश्रुतो बहुपरिवारः पार्थापत्यीयो जिनकल्पाभ्यासं * ४८३-४८४ करोति । गोशालश्चान्तस्तान् वीक्ष्य पृच्छति स्म, जुगुप्स्यते स्म च प्राग्मुनिचन्द्रसाधूनिव, तद्दिवसं च स आचार्यश्चतुष्के कायोत्सर्गेण स्थितः । २७० १. निज्जीर्णवान् - ख ल प, निजीर्णवान् - पल, । .' तृप्तौ' हेमधातुपाठे धातुक्रमाङ्कः - ३५ । ************* ****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy