SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ******** २१२ *#* जइ वासुदेव पढमो मूयाइ विदेहि चक्कवट्टित्तं । चरमो तित्थगराणं अहो मए इत्तियं लद्धं ।।४३१।। अहयं च दसाराणं पिया य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं अहो कुलं उत्तम मज्झ ।।४३२।। 'आर्यकः' पितामहस्तीर्थकृतां सर्वत्र प्रथम इति शेषः । स्पष्टे । पृच्छाद्वारं गतम् ।।४३१-४३२ ।। निर्वाणद्वारमाह - आ. नि. सामायिकअह भगवं भवमहणो संपुग्नं पुव्वसयसहस्सं तु । अणुपुब्वि विहरिऊणं पत्तो अट्ठावयं सेलं ।।४३३।। नियुक्तिः अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं निव्वाणमणुत्तरं पत्तो ।।४३४।। निर्गमद्वारे *श्रीऋषभस्वामि० स्पष्टे - ।।४३३-४३४।। मरीचिज्ञात्वा प्रभोर्मोक्षकालं सान्तःपुरपरिच्छदः । भरतः पादचारेण चचालाष्टापदं प्रति ।१। वक्तव्यता । गाढशोकग्रहावेशान्मार्गश्रममचिन्तयन् । क्षरद्रक्ताहिविन्यासैः कुर्वन् सालक्तकां भुवम् ।। गाथाशिरःस्थितातपत्रोऽपि परमातपमावहन् । वेत्रिणादत्तहस्तोऽपि विहस्तः परया शुचा ।। ४३१-४३४ *. हारिभद्रीयवृत्ती मलयगिरिवृत्तौ च व्याख्यातपाठस्तु अयं - "होउं अलं इत्ति मज्झ" 1 * हारिभद्रीयवृत्तौ मलयगिरिवृत्तौ च पाठस्तु अर्य - 'पुव्वाणमणूणगं सयसहस्सं ।'* २१२ + विहस्तः - विक्लवः व्याकुल इत्यर्थः । 非諜業樂業準準準準準準辦 謙謙謙謙謙謙
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy