________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२०६
छब्बीस्साइ सहस्सेहिं चेव छावट्ठिसयसहस्सेहिं । एएहिं ऊणिया खलु कोडी मग्गिल्लिया होइ ।।१०।। ततः सागरोपमकोट्यां सागरोपमशतेन षट्षष्टिवर्षलक्षैः षट्विंशतिवर्षसहस्रैरूनायां श्रेयांसः । एवं कोटी 'मार्गिता' अन्वेषिता भवति ।
आ. नि. चउप्पना अयराणं सिजंसाओ जिणो उ वसुपुज्जो । वसुपुजाओ विमलो तीसहिं अयरेहिं उप्पन्नो ।।११।।
सामायिक
नियुक्तिः ततः सागरोपमं चतुःपञ्चाशता वासुपूज्यः, ततः सागरोपमत्रिंशता विमलः ।
निर्गमद्वारे विमलजिणा उप्पनो नवहिं उ अपरेहिं णंतइजिणो उ । चउसागरनामेहिं अणंतईउ जिणो धम्मो ।।१२।।
श्रीऋषभस्वामिततो नवभिः सागरोपमैरनन्तः । ततश्चतुर्भिः सागरोपमैर्धर्मः ।
वक्तव्यता
तीर्थकरधम्मजिणाओ संती तिहि उ तिचउभागपलियऊणेहिं । अयरेहिं समुप्पनो पलियद्धेणं तु कुंथुजिणो ।।१३।।
* चक्रिबलदेवादिततस्त्रिभिः सागरोपमैः पल्योपमचतुर्भागत्रिकोनैः शान्तिः । ततः पल्योपमार्द्धन कुन्थुः ।
नामादीनि । पलियचउब्भागेणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामा कोडिसहस्सेण मल्लिजिणो ।।१४।।।
गाथा-४१५ तत: पल्योपमचतुर्भागेन वर्षकोटिसहस्रोनेन अरः । ततो वर्षकोटिसहस्रेण मल्लिः । मल्लिजिणाओ मुणिसुव्वओऽवि चउपत्रवासलक्खेहिं । सुव्वयनामाउ नमी लक्खेहिं छहिं उ उप्पन्नो ।।१५।।
२०६
**********
**