________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२०५
अभिनंदणाउ सुमइ नवहिं य लक्खेहिं अयरकोडीणं । उप्पनो सुहपुत्रो सुप्पभनामस्स वुच्छामि ।।४।। ततो नवभिः सागरोपमकोटिलक्षैः सुमतिः । नउई इ सहस्सेहिं कोडीणं सायराण पुत्राणं । सुमइजिणाउ पउमो एवइकालेण उप्पन्नो ।।५।। ततो नवत्या सागरोपमकोटिसहस्रः पद्मप्रभः ।। पउमप्पभनामाओ नवहिं सहस्सेहिं अयरकोडीणं । कालेणेवइएणं सुपासनामो समुप्पन्नो ।।६।। ततो नवभिः सागरोपमकोटिसहस्रः सुपार्श्वः । कोडीसएहिं नवहि य सुपासनामा जिणो समुप्पन्नो । चंदप्पभो पहाए पहासयंतो य तेलुकं ।।७।। ततो नवभिः सागरोपमकोटिशतैः सुपार्श्वनाम्नः सकाशात् चन्द्रप्रभः । नउईए कोडीहिं ससीउ सुविहीजिणो समुष्पन्नो । सुविहिजिणाओ नवहि उ कोडीहिं सीयलो जाओ ।।८।। ततो नवत्या सागरोपमकोटिभिः सुविधिः । ततो नवभिः सागरोपमकोटिभिः शीतलः । सीयलजिणाउ भगवं सिजंसो सागराण कोडीए । सागरसयऊणेहिं वरिसेहिं तहा इमेहिं तु ।।९।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता
तीर्थकरचक्रिबलदेवादिनामादीनि । गाथा-४१५
२०५
KX