________________
E****
आवश्यक- तित्थयराणं पढमो उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो अग्गभूमी जिणवरस्स ।।३३८।। नियुक्तिः
छउमत्थ परियाओ वाससहस्सं तओ पुरिमताले । नग्गोहस्स य हिट्ठा उप्पनं केवलं नाणं ।।३३९।। श्रीतिलका
फग्गुणबहुलिक्कारसीइ अह अट्टमेण भत्तेणं । उप्पन्नंमि अणंते महव्वया पंच पनवए ।।३४०।। चार्यलघुवृत्तिः कल्ये प्रभाते सर्वर्या पूजयाम्यहं बाहुबली भगवन्तं प्रातर्गतोऽदृष्ट्वा स्वामिनं तत्पदभूमो धर्मचक्रं चकार । 'उसभसिरी' श्रीऋषभः ।
आ. नि. १७७ अग्गभूमी' अग्र्या प्रधाना भूमि: अग्र्यभूमिः । शेषं स्पष्टम् ।।३३५-३४०।। तथा -
सामायिक
नियुक्तिः उप्पन्नंमि अणंते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविंदा करिति महिमं जिणिंदस्स ।।३४१।।
निर्गमद्वारे उत्पन्ने अनन्ते केवलज्ञाने, 'महिमं समवसरणविरचनादिमहिमानम् । शेषं स्पष्टम् ।।३४१॥ उक्तानुक्तार्थसङ्ग्रहमाह - श्रीऋषभस्वामिउज्जाणपुरिमताले पुरी विणीयाइ तत्थ नाणवरं । चक्कुप्पया य भरहे निवेयणं चेव दुन्हंपि ।।३४२।।
केवलोत्पत्तिः। पुरिमतालोद्याने शकटमुखाभिधाने पुर्या विनीतायाम्, तत्र ज्ञानवरं केवलज्ञानं उत्पन्नमिति शेषः । तस्मिन्नेवाह्नि आयुधशालायां के
गाथा*चक्रोत्पादश्च भरताय निवेदनं च, द्वयोरपि ज्ञानरत्नचक्ररत्नयोस्तन्नियुक्तपुरुषैरित्यध्याहारः ।।३४२।। अत्रान्तरे भरतेन तातचक्रयोः प्रथमं *
.* ३३८-३४२ * किं पूजयामीति विमृश्य यनिश्चितं तदाह -
१७७ *. मुद्रितादर्श 'चक्कुप्पाया' इति पाठः ।।