SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ E**** आवश्यक- तित्थयराणं पढमो उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो अग्गभूमी जिणवरस्स ।।३३८।। नियुक्तिः छउमत्थ परियाओ वाससहस्सं तओ पुरिमताले । नग्गोहस्स य हिट्ठा उप्पनं केवलं नाणं ।।३३९।। श्रीतिलका फग्गुणबहुलिक्कारसीइ अह अट्टमेण भत्तेणं । उप्पन्नंमि अणंते महव्वया पंच पनवए ।।३४०।। चार्यलघुवृत्तिः कल्ये प्रभाते सर्वर्या पूजयाम्यहं बाहुबली भगवन्तं प्रातर्गतोऽदृष्ट्वा स्वामिनं तत्पदभूमो धर्मचक्रं चकार । 'उसभसिरी' श्रीऋषभः । आ. नि. १७७ अग्गभूमी' अग्र्या प्रधाना भूमि: अग्र्यभूमिः । शेषं स्पष्टम् ।।३३५-३४०।। तथा - सामायिक नियुक्तिः उप्पन्नंमि अणंते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविंदा करिति महिमं जिणिंदस्स ।।३४१।। निर्गमद्वारे उत्पन्ने अनन्ते केवलज्ञाने, 'महिमं समवसरणविरचनादिमहिमानम् । शेषं स्पष्टम् ।।३४१॥ उक्तानुक्तार्थसङ्ग्रहमाह - श्रीऋषभस्वामिउज्जाणपुरिमताले पुरी विणीयाइ तत्थ नाणवरं । चक्कुप्पया य भरहे निवेयणं चेव दुन्हंपि ।।३४२।। केवलोत्पत्तिः। पुरिमतालोद्याने शकटमुखाभिधाने पुर्या विनीतायाम्, तत्र ज्ञानवरं केवलज्ञानं उत्पन्नमिति शेषः । तस्मिन्नेवाह्नि आयुधशालायां के गाथा*चक्रोत्पादश्च भरताय निवेदनं च, द्वयोरपि ज्ञानरत्नचक्ररत्नयोस्तन्नियुक्तपुरुषैरित्यध्याहारः ।।३४२।। अत्रान्तरे भरतेन तातचक्रयोः प्रथमं * .* ३३८-३४२ * किं पूजयामीति विमृश्य यनिश्चितं तदाह - १७७ *. मुद्रितादर्श 'चक्कुप्पाया' इति पाठः ।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy