SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १३९ ******* ****** पूर्णपात्रप्रवेशादिविवाहोत्सववृद्धिभिः । स्वामिनः पितरौ तत्र मुमुदातेतरां तदा ।। ३६८ ।। कृतकृत्योऽथ शक्रादिदेवदेवीगणोऽखिलः । प्रणिपत्य प्रभोः पादान् स्थानं निजनिजं ययौ ।।३६९।। ।।१९४।। अमुमेवार्थमाह - भोगसमत्थं नाउं वरकम्मं कासि तस्स देविंदो । दुन्हं वरमहिलाणं वहुकम्मं कासि देवीओ । । १९९५ । स्पष्टा ।।१९५ ।। अपत्यद्वारमाह - छप्पुव्वसयसहस्सा पुव्विं जायस्स जिणवरिंदस्स । तो भरहबंभिसुंदरिबाहुबली चेव जायाई । । १९६ ।। भा. देवी सुमंगलाए भरहो बंभी य मिहुणगं जायं । देवीइ सुनंदाए बाहुबली सुंदरि चेव ।।४।। स्पष्टे । नवरं अनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकम् । सुबाहुर्महापीठश्च सुनन्दाया बाहुबलिसुन्दरीमिथुनकमिति । । १९६ ।। किमेतावन्त्येवापत्यानि भगवतः उतान्यान्यपि जातान्याह - अउणावन्नं जुयले पुत्ताणं सुमंगला पुणो पसवे । नीईणं अइक्कमणे निवेयणं उसभसामिस्स । । १९७ ।। आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामि वक्तव्यता अपत्यद्वारम् । गाथा१९५-१९७ भा. गाथा - ४ १३९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy