________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१३९
*******
******
पूर्णपात्रप्रवेशादिविवाहोत्सववृद्धिभिः । स्वामिनः पितरौ तत्र मुमुदातेतरां तदा ।। ३६८ ।।
कृतकृत्योऽथ शक्रादिदेवदेवीगणोऽखिलः । प्रणिपत्य प्रभोः पादान् स्थानं निजनिजं ययौ ।।३६९।। ।।१९४।। अमुमेवार्थमाह -
भोगसमत्थं नाउं वरकम्मं कासि तस्स देविंदो । दुन्हं वरमहिलाणं वहुकम्मं कासि देवीओ । । १९९५ ।
स्पष्टा ।।१९५ ।। अपत्यद्वारमाह -
छप्पुव्वसयसहस्सा पुव्विं जायस्स जिणवरिंदस्स । तो भरहबंभिसुंदरिबाहुबली चेव जायाई । । १९६ ।। भा. देवी सुमंगलाए भरहो बंभी य मिहुणगं जायं । देवीइ सुनंदाए बाहुबली सुंदरि चेव ।।४।।
स्पष्टे । नवरं अनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकम् । सुबाहुर्महापीठश्च सुनन्दाया बाहुबलिसुन्दरीमिथुनकमिति । । १९६ ।। किमेतावन्त्येवापत्यानि भगवतः उतान्यान्यपि जातान्याह -
अउणावन्नं जुयले पुत्ताणं सुमंगला पुणो पसवे । नीईणं अइक्कमणे निवेयणं उसभसामिस्स । । १९७ ।।
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्री ऋषभस्वामि
वक्तव्यता अपत्यद्वारम् । गाथा१९५-१९७ भा. गाथा - ४
१३९