________________
F#
*
*
*
पत्राङ्क: ४७-५१,
४७-५१ प्रथमभागस्य
५२वषयानुक्रमः
॥९॥
२-१५
आवश्यक
। आवश्यकनियुक्तिः । नियुक्ति:
।। श्रीतिलकाचार्यलघुवृत्तेः प्रथमभागस्य विषयानुक्रमः ।। श्रीतिलकाचार्य- विषयः
गाथा पत्राङ्कः | विषयः लघुवृत्तिः मङ्गलम्
ज्ञानादित्रयसमुदितमाहात्म्यम् * ज्ञानस्वरूपः
३-४ श्रुतलाभ: * मतिज्ञानम्
५-१३ सामायिकलाभे दृष्टान्ताः * श्रुतज्ञानम्
१६-२४ १४-१७ सामायिकनिषेधककषायाः अवधिज्ञानम्
२५-६८
चारित्रपञ्चकम् आमर्पोषध्यादय ऋद्धयः
६९-७० ३४-३५ उपशमश्रेणिः * अर्हदादीनां बलद्धिः
७१-७५
क्षपकश्रेणिः मनःपर्यायज्ञानम्
द्वारगाथा केवलज्ञानमुपसंहारञ्च
७७-७९ ३६-३७ प्रवचनैकार्थिकादीनि * विशेषमङ्गलम्
८०-८२
(प्रवचनं, सूत्रं, अर्थः) *श्रुतज्ञाननियुक्तिः
८३-८६
तत्र अर्थकार्थिकानुयोगनियोगों तत्र सामायिकनियुक्तिः द्रव्यपरम्परायां कथा
३९-४७ ' अनुयोगाननुयोगे दृष्टान्ताः
गाथा ९४-१०४ १०५-१०६
१०७ १०८-११२ ११३-११५ ११६-१२० १२१-१२७
५३-५४ ५५-५६
१७-३४
५६-५७
५८-५९ ६०-६२
१२८६२
१२९-१३१
३८
१३२ १३३-१३४
६३-६४ ६४-७६
।।
******