________________
3E3
PROCYCHOCIज
A
मल्लिजिनादारभ्य तत्तीर्थे विंशतितमं पुरुष यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए'त्ति-द्विवर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत्-भवान्तमकरोत् , तत्तीर्थे साधु रात् कश्चिद पीति 'दुमासपरियाएं' इति क्वचित् , कचिच्च-'चउमासपरियाए' इति दृश्यते; 'वग्घारियपाणी'ति-प्रलम्बितभुजा, 'जहा जबुद्दीवपन्नत्तीए'त्ति, यथा जम्बूद्वीपप्रज्ञायां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः, स चैवमर्थतःयत्र समये मल्लिरहन् कालगतो व्यतिक्रान्तः समुद्घातः छिनजातिजरामरणबन्धनः सिद्धः, तत्र समये शक्रश्चलितासनः प्रत्युक्तावधिर्विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरक त्रिप्रदक्षिणीकृत्य अनतिदुरासन्ने नमस्यन् पर्युपास्ते स्म, एवं सर्वेऽपि वैमानिकादयो देवराजाः, ततः शक्रो देवनन्दनवनात आनायितगोशीर्षसरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्नापयामास, गोशीर्षचन्दनेनानुलिलेप, हंसलक्षणं शाटकं निवासयामास, सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो देवैस्तिस्रः | शिविकाः कारयामास, तत्रैकत्रासौ जिनशरीरमारोपयामास, महद्धर्या च चितिस्थाने नीत्वा चितिकायां स्थापयामास, शेषदेवा | गणधरानगारशरीराणि द्वयोः शिविकयोरारोप्य चित्योः स्थापयामासुः; ततः शक्रादेशादग्निकुमारा देवास्तिमृध्वपि चितिप्वग्निकार्य विकृतवन्तो वायुकुमारास्तु वायुकायं, शेषदेवाश्च कालागुरुप्रवरकुन्दरुकतुरुक्कधूपान् घृतं मधु च कुम्भारशः प्रचिक्षिपुः ततो मांसादिषु दग्धेषु मेघकुमारा देवाः क्षीरोदकेन चितीनिर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह, ईशानश्च वाम, चमरोऽधस्तनं दक्षिण, बलिमिं, शेषा यथार्हमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षि
A
%
OGRAFe
A5