________________
अट्ठट्ठमंगला पुरतो, अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे, देवा मिहिलं आसिय० अभिंतरवासविहिगाहा जाव परिधावति; तते णं मल्ली अरहा, जेणेव सहस्संबवणे उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवा०, सीयाओ पचोरुभति२, आभरणालंकारं पभा वती पडिच्छति तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सके देविंदे३, मल्लिस्स केसे परिच्छति, खीरोदगसमुद्दे पक्खिवह; तते णं मल्ली अरहा णमोत्थु णं सिद्धाणं तिकट्टु सामाइयचरितं पडिवज्जति, जं समयं च णं मल्ली अरहा चरितं पडिवज्जति, तं समयं च णं देवाणं माणूसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्धो से य सकस्स वयणसंदेसेणं णिलुके यावि होत्था, जं समयं च
मल्ली अरहा सामातियं चरितं पडिवन्ने, तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुत्पन्ने, मल्ली णं अरहा जे से हेमंताणं, दोघे मासे, चउत्थे परूखे, पोससुद्धे, तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं, पुत्रवण्हकालसमयंसि, अट्टमेणं भत्तेणं अपाणएणं, अस्सिणीहिं नक्वत्तेणं जोगमुवागणं, तिहिं इत्थीसएहिं अभितरियाए परिसाए, तिहिं पुरिससएहिं बाहिरियाए परिसाए, सद्धिं मुंडे भविता पव्वइए; मल्लि अरहं इमे अट्ठ रायकुमारा, अणुपव्वसु तंजहा -" णंदे य णंदिमित्ते, सुमित बलमित्त भाणुमित्ते य । अमरवति अमरसेणे महसेणे चेव अट्ठमए ॥ १ ॥ " तए णं से भववई४, मल्लिस्स अरहतो निक्खमणमहिमं करेंति२, जेणेव नंदीसरवरे०, अट्ठाहियं करेति २, जाव पडि