________________
नवाजी
ol मल्ली
१०० भीज्ञाताधर्मकथाङ्गे ॥१५०॥
CALCASEAAAAAORECAS
देवाणुप्पिया!, मम चित्तसभं तं चेव सव्वं भाणियब्वं जाव मम संडासगं छिदावेहर, निविसयं आण- ८-श्री| वेइ तं एवं खलु सामी., मल्लदिनेणं कुमारेणं निध्विसए आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं | एवं वदासी-से केरिसए णं देवाणुप्पिया!, तुमे मल्लीए तदाणुरूवे रूवे निव्वत्तिए, तते णं से चित्त. ज्ञाताध्य कक्खंतराओ चित्तफलयं णीणेति२, अदीणसत्सुस्स उचणेइ २, एवं व०-एस णं सामी, मल्लीए वि. | अदीनतयाणुरुवस्स रुवस्स के आगारभावपडोयारे निव्वत्तिए, णो खलु सक्का केणइ देवेण वा जाव मल्लीएशवराजविदेहरायवरकण्णगाए तयाणुरूवे स्वे निव्वत्तित्तए, तते गं अदीणसत्तू पडिरूवजणितहासे दूयं सहा
वर्णनम् । वेति२, एवं वदासी-तहेव जाव पहारेत्थ गमणयाए ॥ सूत्रम्-७९॥ - 'पमयवर्णसि'त्ति-गृहोद्याने, 'हावभावविलासविव्वोयकलिएहि'ति-हावभावादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्-"हायो मुखविकारः स्याद्, मावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विनमो भ्रूसमुद्भवः ॥१॥" इति, अन्ये त्वेवं विलासमाहुः-"स्थानासनगमनानां हस्तभ्रनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" विन्बोकलक्षणं चेदम्-इष्टानामर्थानां प्राप्तावभिमानगर्भसम्भृतः । स्त्रीणामनादरकृतो विन्बोको नाम विज्ञेयः ॥१॥" तूलियाउ'त्ति-तूलिका बालमय्यश्चित्रलेखनकर्चिकाः, 'तदणुरूवं रूवंति-दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरि. यालेण'न्ति-अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः स तथा, ताभ्यां तेन वा सम्परिवृतः, लज्जितो वीडितो व्यईः इत्येते त्रयोऽपि पर्यायशब्दाः लजाप्रकर्षाभिधानायोक्ताः, 'लज्जणिज्जाए'त्ति-लज्यते यस्याः सा लज्जनीया।
१५०॥
CARRANGECISISALCAFERI