________________
नवाङ्गी
० पृ०
भीज्ञाताधर्मकथाङ्गे
।। १३५ ।।
युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्ति स्म भगवतो मूर्द्धनि च निपेतुः शेषमच्युतेन्द्रवदसावपि चकार; ततोऽसौ पुनर्विहितपञ्चकारात्मा तथैव गृहीतजिनश्वतुर्निकाय देव परिवृतः तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, जिनप्रतिबिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डयुगलं च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म, श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लो के दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, ततः शक्रो वैश्रमणमवादीत् - भो देवानुप्रिय !, द्वात्रिंशद्धिरण्यकोटी र्द्वात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिन जन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास यथा इन्त !, भुवनवास्यादिदेवाः !, शृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधारयति, तस्यार्जक मञ्जरीव सप्तधा मूर्द्धा स्फुटतु; ततो देवा नन्दीश्वरे महिमानं विदधुः स्वस्थानानि च जग्मुरिति । मालायै हितं तत्र वा साध्विति माल्यं - कुसुमं तद्गत दोहदपूर्वकं - जन्मत्वेनान्वर्थतः शब्दतस्तु निपातनात् मल्लीति नाम कृतं यस्तु स्त्रीत्वेऽपि तस्यार्हजिनस्तीर्थकर इत्यादिशब्दैर्व्यपदेशः, सोऽर्हदादिशब्दानां बाहुल्येन पुंस्स्वेव प्रवृत्तिदर्शनादिति 'यथा महाबल 'इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति, 'सा बढए भगवती 'त्यादि गाथाद्वयं, आवश्यक नियुक्तिसम्बन्धि ऋषभ महावीरवर्णकरूपं बहुविशेषणसाधर्म्यादिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव तच्च दर्शयिष्यामः, ततः सा वर्द्धते - वृद्धिमुपगच्छति स्म भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्युता अनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका - निरुपमानशोभा दासीदास परिवृतेति प्रतीतं, परिकीर्णा - परिकरिता पीठमर्दै: - वयस्यैरिति एतत्किल प्रायः स्त्रीणामसम्भवि,
८ - श्री
मल्ली
ज्ञाताध्य०
क्षोम
युगलादिसमपर्णम् ।
।। १३५ ।।