________________
A
4ॐकार
R- 14ॐॐॐ-15%
जेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोचडमेव पासति २, अहो णं ममं एस कीलावणए मऊरीपोयए ण जाए तिकट्ट ओहतमण जाव झियायति । एवामेव समणाउसो!, जो अम्हं निग्गंथो वा, निग्गंथी वा, आयरियउवज्झयाणं अंतिए पव्वतिए समाणे पंचमहव्वएसु जाव छज्जीवनिकाएसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बहणं समणीणं सावगाणं साविगाणं हीलणिज्जे, निंदणिजे, खिसणिजे, गरहणिजे, परिभवणिजे, परलोएविय णं आगच्छति बहूणि दंडणाणि य जाव अणुपरियहए ॥ सूत्रम्-५५॥ तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति२, तंसि मउरीअंडयंसि निस्संकिते, सुवत्तए णं मम एत्थ कीलावणए मऊरीपोयए भविस्सती तिकट्ट तं मऊरीअंडयं अभिक्खणं२, नो उव्वत्तेत्ति जाव नो टिहियावेति तते णं से मरीअंडए अणुव्वत्तिजमाणे जाव अटिहियाविजमाणे तेणं कालेणं तेणं समएणं उन्भिन्ने मऊरिपोयए एत्थ जाते, तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासतिर हट्ट तुढे मऊरपोसए सद्दावेति २, एवं वदासी-तुम्भे णं देवाणुप्पिया!, इमं मऊरपोययं बहहिं मऊरपोसणपाउग्गेहिं दव्वेहिं अणुपुषेणं सारक्खमाणा संगोवेमाणा संवड्डह नढुल्लगं च सिक्खावेह; तते णं ते मऊरपोसगा जिणदः । त्तस्स पुत्तस्स एतमढे पडिसुणेति २, तं मउरपोययं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छंति २, तं मयूरपोयगं जाव नदुल्लगं सिक्खावेंति । तते णं से मऊरपोयए उम्मुक्कबालभावे विन्नाय० जोव्वणग०
IRCRAFER