SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ लब्धि सूरीश्वरजैनग्रन्थमालायाः सप्तमो मणि: [ ७ ] सूरिसार्वभौम जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचिता वैराग्यरसमञ्जरी । प्रथमगुच्छकः । वासुपूज्यं नमस्कृत्य बुहारीनगरीस्थितम् । क्रियते स्वात्मबोधाय वैराग्यरसमञ्जरी कराल कालव्याघास्यगृहीताशेषजन्तुके । चञ्चलं जीवनं लोके तस्माद् याहि शिवालयम् सर्वकार्यं परित्यज्य ज्ञानत्रिकं सदा भज । मोक्षप्रयाणसाहाय्या सामग्री खलु दुर्लभा गम्भीरनीरधौ न्यस्त- मौक्तिकप्राप्तिवज्जनुः । समीलायुगवद्वास्ति मानुष्यं समवाप्य तत् ऊषरे शस्यनिष्पत्तिवदेव कल्पपादपम् । सुकुलत्वं मराविव लब्ध्वा तत्रापि दुर्लभम् भाविभद्रत्वतः भव्यो भवस्थित्याः प्रपाकतः । सुगुरुवाक्यतः स्वस्मात् कर्मग्रन्थिविभेदतः प्राप्नोति शासन जैनं रोरंगेहे निधानवत् । व्याधिग्रस्तन्नृणां वैद्य इवातिपुण्ययोगतः १ रंक । १ ॥ १ ॥ ॥ २ ॥ ॥ ३॥ ॥ ४॥ ॥५॥ ॥ ६ ॥ || 6 ||
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy