SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ भाषाकर्कशभावेन प्राणिहिंसादिभावतः । आदिमानां विशेषो न तेन लिङ्गं न तच्छमः ॥ २७ ॥ पक्षादिस्थिति भावेऽपि विशेषो न भविष्यति । अप्रत्याख्यान भाजां हि तिर्यग्गतिप्रसङ्गतः ॥ २८ ॥ सम्यक्त्वस्य कथं लाभो मिध्यादृष्टेर्भविष्यति । यावज्जीवकषायाणा- मुदये तद्विचार्यताम् ॥ २९ ॥ प्रागवद्धायुषां लोके देशसाधुत्वधारिणाम् । भवेद् देवायुषोऽभावो मनुजायुः प्रसङ्गतः ॥ ३० ॥ अतत्त्वरुचिरूपो योऽसद्ग्रहः स तु नो भवेत् । अनन्तानां यतो मिथ्या भावेन स प्रजायते ॥ ३१ ॥ सूत्रार्थाद्विवियुक्ता या गीतार्थैश्च निवारिता । चेष्टा सा साध्नुयात् मिथ्या-भिनिवेशं स चान्यकत्॥ ३२ ॥ तच्छमेनाऽनुमीयेत सम्यक्त्वं ज्ञानशालिनाम् । रञ्जनार्थं शमीभावः सम्यक्त्वगमको नहि ॥ ३३ ॥ कर्मवशेन संलग्नो विषये न विमुह्यति । त्यक्तुकामो हि सम्यक्त्वी तत्स्वरूपं विचिन्तति ॥ ३४ ॥ आपाते सुंदरा मे विपाके विरसा हहा !। भवानुषङ्गिनश्चित्त ! विषया दारुणास्ततः ॥ ३५ ॥ भोगकालेऽपि सन्ताप- हेतुकान् नरकप्रदान् । परिणामे धिगात्मंस्त्वं तादृशानपि सेवसे ॥ ३६ ॥ वीभत्स के देहे रमन्ते कुत्सनीयके । कृमिवदूव्याकुला जीवा दुःखेषु सुखबुद्धयः 11 30 11 " उत्तानोच्छूनमण्डूक- पाटितोदरसन्निभे । क्लेदिनि स्त्रीवणे सक्तिरक्रमेः कस्य जायते १ " 11 32 11 नग्नः प्रेत इवाविष्टः कणन्तीमुपगुह्य ताम् । खेदाया सितसर्वाङ्गः सुखी स रमते किल " ॥ ३९ ॥ विषयाणां कृते जीवो दुःखशतनिबन्धनम् । महारम्भं समाश्रित्य भूरिपापानि चाश्रितः ॥ ४० ॥ 66
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy