SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ २८७ ॥ ॥ २८८ ॥ ॥ २८९ ॥ ॥ ॥ २९३ ॥ वैपरीत्येन यत्कुर्या - दकामा सा निगद्यते । आधा मुक्तिप्रदाऽन्या तु लौकिकं शर्म यच्छति भावनेयं हि भव्यानां योजयेत्तपसि ध्रुवम् । चेतांसि पुण्यपूतानां कर्मकन्दप्रभेदिका जम्बूद्वीपोऽत्र सर्वेषां द्वीपानां मध्यगो मतः । तिर्यग्लोके तमावेष्ट्य लवणान्धिर्बहिः स्थितः धातकी तं तथावेष्टय द्वीपस्तिष्ठति तं तथा । वेष्ट्वाकालोदधिरास्ते द्वीपोऽस्ति पुष्करस्ततः ।। २९० ।। असंख्या सन्ति ते लोके ह्येवं द्वीपान्धयो मताः । ऊर्ध्वलोकेऽप्यसंख्या ते विमानानि च स्वर्गिणाम् ॥ २९९ ॥ अधोलोकेऽप्यसंख्या स्ते भुवननरकालयाः । ज्योतिर्धामानि तिर्यक्षु तेषां संख्या न विद्यते २९२ ॥ एवं भवे विशालेऽत्र जीवो जातो मृतो नहि । यत्र सोऽत्र प्रदेशो न मनुष्याकृतिधारके तस्माद्धर्म गृहीत्वा त्व-मनाग्रनन्तकं जगत् । अनादिसान्तकं कुर्याः स्वस्मिन्मुक्तिमवाप्य भोः ! एवं ज्ञापयतीयं त्वां चेतो ! लाभप्रदायिका । भावना भवसन्तत्या वहया नाशे कुठारिका सर्वरत्नान्महद्रत्नं बोधिरत्नं प्रकीर्तितम् । जिनेशै रक्षणीयं तत् प्राणैः कण्ठगतैरपि एकेन्द्रियादिजीवेषु बोधिविहीनयोनिषु । दुर्लभं बोधिबीजं स्यात्तस्माद्बोधि सदा भज नारकाणां कथं बोधि-रुपदेष्टुरभावतः । तिरखां दुःखदग्धानां बोधिलाभोऽस्ति दुर्लभः अनार्यबर्बरादिषु देशेष्वपि कुतो भवेत् ? । धर्मभावो मनुष्याणां दयाविमुक्तचेतसाम् आर्यदेशेष्वपि मूका अन्धा रोगार्त्तदेहिनः । बधिरा बोधिलाभं हा ! प्राप्नुवन्ति न केचन ॥ २९४ ॥ ॥ २९५ ॥ ।। २९६ ।। ।। २९७ ॥ ॥ २९८ ॥ ॥ २९९ ॥ ॥ ३०० ॥ +4+%+4%
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy