SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥ ७४ ॥ अङ्कुराच यथा बीज-मदृष्टमपि सिद्ध्यति । सुखदुःखात्तथा धर्माधर्मौ प्राच्यौ प्रसिद्ध्यतः ॥ ६९ ॥ धर्मात्कठोरकर्मापि स्वस्मिन् तत्त्वं दधाति च । स्वस्थानं क्रियते किं न शिलायामपि मृद्घटैः १ ॥ ७० ॥ निम्नोर्ध्वं याति जीवोऽत्र शुभाशुभैः स्वकर्मभिः । दृष्टान्ते योजनीयौ हि कूपप्रासादकारिणौ ॥ ७१ ॥ सुकलत्रे सुते राज्ये प्राप्तेऽथ रत्नसंचये । स्वर्गसौख्ये तथा प्राप्ते न सन्तोषो महात्मनाम् ॥ ७२ ॥ युग्मम् ॥ स्वल्पकालस्थितींस्तुच्छान् शून्यां स्तान्परमार्थतः। ज्ञात्वाऽर्थान् बुद्धिमान् कोऽत्र तेषु सन्तोष भाग भवेत् ७३ श्रीजैनं शासनं प्राप्य दुःखभीष्मे भवोदधौ । प्राज्ञाः पोतायमानं हि नृत्यन्ति हर्षनिर्भराः यतो मार्गः क्षणादेव श्रीसर्वज्ञप्ररूपितः । शमामृतरसास्वादं ददाति भाग्यशालिने अनन्तसुखदं मोक्षं जीवं नयति निश्चितम् । हर्षाद्रेकस्य किं नैव कारणं स प्रजायते ? भाग्यानुकारं वाञ्छन्ति फलं सर्वेऽपि देहिनः । श्वा तुष्टः खण्डमात्रेण केसरी न तथा भवेत् ब्रीहिकणमपि प्राप्य मूषकः खलु नृत्यति । गजेन्द्रोऽवज्ञया भुङ्क्ते पुष्कलेऽपि सुभोजने अदृष्टतत्त्वकामूढाः तुच्छचित्ता मनागपि । राज्यादिलाभमाप्यात्र जायन्ते ते मदोध्धुराः दृष्टजिनोक्ततत्त्वाये सम्यक्त्वशालिनो जनाः । धर्मभावरता नैवं भवन्ति मदविह्वलाः येन देशनया नीताः श्रीजैनं वरशासनम् । उपकारी सम स्तेन न कोऽपि जगतीतले उपकारशतैरत्र भवकोटिशतैरपि । धर्मोपदेशदातॄणां निष्क्रयो न विधीयते ॥ ७५ ॥ ॥ ७६ ॥ ॥ ७७ ॥ ॥ ७८ ॥ ॥ ७९ ॥ 11 60 11 ॥ ८१ ॥ ॥ ८२ ॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy